________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१]
भवभ्रमिक्लमच्छेददीर्घपीयूषदीर्घिकाम् । चकाराऽयमृषिस्तेषामुपकाराय देशनाम् ॥४॥ द्राक् चत्वारोऽपि ते सत्त्वारोपितेन हृदाऽभवन् । धर्मस्य सर्वदिग्जेतुः सेनान्य इव दीक्षिताः ॥५॥ ते शमामृतकासारपालयोऽपालयन् व्रतम् । उभौ त्वनिन्दतां धर्मं सर्वा नाऽङ्गुलयः समाः ||६|| दान्तौ च तपसि द्यां तौ ज्ञानहीनावपीयतुः । यात्यन्धोऽपीहितं स्थानं लगितः सरले पथि ॥७॥ तौ तौ सुतौ युग्मरूपौ साण्डिल्यविप्रतः । दास्यां जयवतीनाम्नि जातौ दशपुरे पुरे ॥८॥ क्षेत्ररक्षाकृते पित्रा नियुक्तौ शयितौ निशि । तौ दष्टौ दुष्टसर्पेण दर्पेणेव मृतेर्मृतौ ॥९॥ कालिञ्जरेऽचले जातौ तौ मृगौ युगरूपिणौ । मृतौ च तुल्यमेकेन विद्धौ व्याधेन पत्रिणा ॥ १० ॥ तज्जातौ मृतगङ्गायां चक्राङ्गौ युग्मरूपिणौ । जालेन जालिकः कृष्ट्वा ग्रीवां पिष्ट्वा जघान तौ ॥११॥ अभूतां भूतदत्तस्य चित्रसम्भूतसंज्ञकौ । वाराणस्यां वराकारौ तौ मातङ्गेशितुः सुतौ ॥१२॥ सचिवं नमुचिं नाम्ना शङ्खो वाराणसीपतिः । प्रच्छन्नं भूतदत्तस्य हन्तुमुन्मन्तुमार्पयत् ॥१३॥ अमायी भूगृहस्थायी मत्पुत्रौ सकलाः कलाः । अध्यापयसि चेद् वध्यावनिं न त्वां नयामि तत् ॥१४॥ इति मातङ्गराजस्य वचनं सचिवो शुचिः । जीवन्नरो भद्रशतं पश्यतीत्यन्वमंस्त सः ॥१५॥ प्रभूताश्चित्रसम्भूतौ विचित्रा: पुत्रवत्कलाः । अध्यापयन्नयं रेमेऽनुरक्तां मातरं तयोः ॥१६॥ अयमालब्धुमारब्धो भूतदत्तेन तद्विदा । आकृष्याऽमोचि शिष्याभ्यां प्राणदाभ्यां कलागुरुः ॥१७॥ प्राप्तः सनत्कुमारेण चक्रिणा हस्तिनापुरे । नमुचिः सचिवीचक्रे क्वचित्काचोऽपि रत्नति ॥१८॥ कलाः सुपर्वगन्धर्वगर्वसर्वस्वखविणीः । चुम्बन्तौ चित्रसम्भूतौ निध्यायाऽध्यायि नागरैः ॥१९॥ प्राप्ते प्रकर्षं पुंस्त्वं च वाणीनारदसेवया । वीणे अभूतां गीतेषु प्रवीणौ तदिमावुभौ ||२०|| येषामेवोपमानेन संसारो भात्यसारवत् । तैरेवैतत्कृतैर्नाट्यैः सार एवैष वीक्ष्यते ॥२१॥ धन्याः काशिपुरीलोकश्रुतयो रसयन्ति याः । सुधां सशुषिरैर्वंशैरनयोरास्यकुण्डतः ॥२२॥ 20 स्तूयमानौ जनैरेवं तौ मातङ्गपतेः सुतौ । केलाश्रमोदयान्नित्यं मोदयामासतुः पुरम् ||२३|| चच्चरीपर्वणि जनास्त्यक्त्वा नागरचच्चरीः । मातङ्गचच्चरीमीयुस्तयोर्गीतादिकौतुकात् ॥२४॥ तच्च राज्ञा चराद् ज्ञात्वा पुरारक्षो रुषाऽऽज्ञपि । दूरे स्थाप्यं पुरस्यास्य तन्म्लेच्छतनयद्वयम् ॥२५॥
5
10
15
११२
१. सर्वदृग्... KH | २. कालिंजराचले - C, L, A । ३ चुम्बितौ - B, A, C, । ४. सुधांशु - A, K। ५. कलाक्रम...B, KH, D, A, L I ६. चच्चरी - KH, CI
टि. 1. सर्वदिग्जेता- चक्रवर्ती, तस्य । 2. चक्राङ्गः - हंसः । 3. उन्मन्तुः- अपराधस्य उन्मुखः उन्मन्तुः तम् । सचिवस्यविशेषणम् । 4. आ + लभ धातुः हिंसायाम् । 5. सुपर्वन् (पुं) देवः । 6. नि+ध्यैधातुः दर्शने दृष्ट्वा इत्यर्थः । 7. वाणी सरस्वती च नारदश्च वाणीनारदौ तौ करे वीणां दधतः इत्यपेक्षया तयोः सेवया यथाक्रमं प्रकर्षं पुंस्त्वं च प्राप्ते वीणे अभूतां, तस्माद् इमौ उभौ प्रकर्षं पुंस्त्वं च प्राप्तौ गीतेषु प्रवीणौ इति श्लेषः ।