SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०६ [ कणिकासमन्विता उपदेशमाला । गाथा - २८ ] अरे रे ! तिष्ठ तिष्ठाऽद्य मया दृष्टः क्व यास्यसि । इत्युक्त्वैकं भवन्मित्रे यक्षोऽयं वृक्षमक्षिपत् ॥९६॥ मोऽयमार्यपुत्रेण पाणिना परिताडितः । स्नानात्ययोचितं पुष्पचयं दत्त्वाऽन्यतोऽपतत् ॥९७॥ अथ तस्मिन् भविष्यन्त्या दुष्कीर्तेर्वणिकामिव । विचकारान्धकारालीं यक्षोऽस्य क्षोभकाङ्क्षया ॥९८॥ तदन्तर्द्दन्तसङ्घट्टोच्छलज्ज्वलनविद्युतः । घोरघोषान् विचक्रेऽसौ पिशाचान् कालमेघवत् ॥९९॥ पद्मावबोधसोत्साहसततोल्लासितेजसि । त्वन्मित्रे नाऽन्धकारादिविकारोऽभूद्भयङ्करः ॥१००॥ अथ प्रयुक्तान् यक्षेण नागपाशानति(तु) त्रुटत् । स्वस्मिन् लगत एवाऽयं ज्ञानी कर्मचयानिव ॥१०१॥ अथ यक्षो विलक्षोऽयं दोर्भ्यां द्विर्भावितोद्यमः । कुमारेण समारेभे हरिणेव रणं करी ॥१०२॥ त्रस्यद्दिक्करि विभ्रश्यद्गिरि स्रस्यन्महाकिरि । युद्धमुद्धतयोरासीत् तयोः स्वर्गिदृगुत्सवम् ॥१०३॥ त्वन्मित्रमुष्टिघातेन नीतोऽपि शतखण्डताम् । यक्षः क्षीणबलो नाम नाऽमरत्वान्ममार सः ॥१०४॥ यक्षेऽत्र क्षेत्रतो नष्टे त्वन्मित्रे पुष्पवृष्टयः । पेतुस्तत्कीर्त्तिसंरुद्धान्नभस्त इव तारकाः ॥ १०५॥ जैत्रो गज इव क्रीडासरसः सरसस्ततः । अपराह्णे ययावन्यां वन्यां तव सुद्भवम् ॥१०६॥ वीक्ष्येह कन्यकाः काश्चिदष्ट दष्टः स्मराहिना । कम्प्रो रोमाञ्चवानेष मूर्द्धानमधुनान्मुहुः ॥१०७॥ कान्तिमत्यः स्मरस्यैता अष्टदिग्जयभल्लयः । अष्टदिग्पतिरेवैष भावीत्यस्याऽविशन् हृदि ॥ १०८ ॥ कामतुल्यतनुं वीक्ष्य कटाक्षविशिखैरमुम् । निघ्नन्त्यस्ता अपि शरैर्युक्तं कामेन जघ्निरे ॥१०९॥ 15 स्वरूपं भूपभूस्तासां जिज्ञासुरुपसृत्य ताः । पप्रच्छ का वने यूयं वनदेव्य इव स्थिताः ॥११०॥ ता जगुर्भानुवेगस्य विद्याधरपतेः सुताः । भाग्यैस्त्वां द्रष्टुमाकृष्टाः क्ष्मामिमां वयमागताः ॥ १११ ॥ अदूरेऽस्ति वनादस्मादस्मदीयपितुः पुरी । तां भूषय भुवो भूषां मुक्तालीमिव नायकः ॥ ११२ ॥ इत्याग्रहेण जगृहे ताभिः स्वां नगरीमयम् । अनायि पितुरग्रे च तदानीमेव सौविदैः ॥११३॥ अभ्युत्थानं व्यधादस्य विद्याधरविभुर्मुदा । धन्यानामाकृतिज्ञातगुणानां क्व न गौरवम् ॥११४॥ अथैनमभ्यधाद्भानुवेगो मे गोचरं दृशाम् । मद्दुःखानामभाग्यैश्च मद्भाग्यैश्च त्वमागमः ॥११५॥ महावंशत्वमाख्याति कृतिन्नाकृतिरेव ते । ज्ञेयः परिमलेनैव दिव्योद्यानभवो मरुत् ॥११६॥ भवादृशा दृशां भाग्यं न स्युरर्थिपराङ्मुखाः । इति त्वामर्थयेऽष्टापि धन्याः कन्या ममोद्वह ॥११७॥ इत्थमभ्यर्थितस्तेन हस्ते जग्राह तत्सुताः । व्यसनेऽपि तदैवायमदैवायत्तपौरुषः ॥११८॥ असौ लीलागृहे तासां सुप्तो हृत्वाऽन्यतः क्वचित् । द्विषताऽक्षेपि यक्षेण निर्बलानां छलं बलम् ॥ ११९॥ निद्रान्तेऽसौ वनान्ते स्वं पश्यन्नेकाकिनं भुवि । स्वप्नोद्वाहभ्रमं बद्धकङ्कणाऽऽलोकतोऽमुचत् ॥१२०॥ भ्रमन् सप्तक्षणं वीक्ष्य प्रासादं तत्र विस्मितः । शुभ्रेऽविशददभ्रेऽस्मिन् शरदभ्रे शशीव सः ॥१२१॥ 5 10 20 25 १. गलत - P। २. संरुद्धान - KH | ३. गोचरे - KH | टि. 1. सप्त क्षणा-भागा यस्मिन् प्रासादे, तम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy