SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०७ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-२८] सनत्कुमार ! कौरव्यकलावलिकलागुरो ! । भवान्तरेऽपि भर्ता मे भवानेव भवेदिति ॥१२२॥ रोदसी रोदयन्तीह कुरुरीकरुणैः स्वरैः । रुदती सुदती कापि शुश्रुवे सुहृदा तव ॥१२३॥ युग्मम् ।। सप्तमी भुवमारुह्य रूपस्येवाधिदेवता । तेन दृष्टा च पृष्टा च कासि किं रोदिषीति सा ॥१२४॥ दृष्ट्वा दृष्टिद्वयाकालसुधावृष्टिममुं च सा । सोत्कर्षहर्षात् कर्षन्ती हृदः शल्यमदोऽवदत् ॥१२५॥ अहं चन्द्रयशोदेवीभर्तुः साकेतभूपतेः । सुराष्ट्रनामधेयस्य सुनन्दा नाम नन्दिनी ॥१२६॥ राज्ञः कुरुकुलारामकल्पवृक्षस्य सूनवे । पित्रा सनत्कुमाराय दत्ताऽस्म्युदकपूर्वकम् ॥१२७॥ अहं कन्यैव केनापि हृता विद्याधरेण तत् । निर्विघ्नाः कस्य सिध्यन्ति महत्यो हन्त वृद्धयः ॥१२८॥ इमं विकृत्य प्रासादं मामत्रैव विमुच्य सः । ययौ विद्याधरः क्वापि न जाने किं करिष्यति ॥१२९॥ अथाऽऽचष्ट तथाकष्टगतामेतां सुहत्तव । मा भैषीः सुभगे ! सोऽस्मि कौरवः स्मरसीह यम् ॥१३०॥ सनत्कुमारं कौरव्यकुमारमथ साऽप्यमुम् । मत्वा हर्ष-त्रपामग्ना कैः कैर्नाकुलिता रसैः ॥१३१॥ तदा विद्याधरो वज्रवेगाख्योऽशनिवेगसूः । प्राप्तः सरोषादुत्पाट्य खे चिक्षेप कुरूद्वहम् ॥१३२॥ हा हा नाथ ! हतास्मीति रुदती साऽपतत् क्षितौ । तदा तरौ गजोत्क्षिप्ते वल्लीव खगनादिनी ॥१३३॥ आर्यपुत्रस्तु खे तेन क्षिप्तस्तडिदिव ज्वलन् । शत्रोरेवोपरि प्राणापहारी हेलयाऽपतत् ॥१३४॥ हत्वैष द्विषमानन्द्य तां कन्यां तूर्णमूढवान् । निवेदिता निमित्तज्ञैः स्त्रीरत्नं हि पुरैव सा ॥१३५॥ पतिस्ते भ्रातृभिद्भावीत्यामृश्य ज्ञानिनो वचः। तदा सन्ध्यावली वने वज्रवेगस्य साऽप्यमुम् ॥१३६॥ जनको वज्रवेगस्याशनिवेगाभिधः क्रुधा । विद्याधराधिपोऽचालीदमुं प्रत्युद्बलैर्बलैः ॥१३७॥ आश्वसेनेः स्वजामातुः साहाय्याय महाबलैः । भानुवेगोऽभ्ययाच्चन्द्रवेगेन सह बन्धुना ॥१३८॥ विद्यां प्रियाय प्रज्ञप्तिमदात् सन्ध्यावली तदा । स्त्रीणां भ्रातृ-पितृभ्योऽपि पतिवृद्धिर्यतः प्रिया ॥१३९॥ तदाऽऽशु चन्द्रवेगेन भानुवेगेन चाऽर्पितम् । सन्नाहं च रथं चाऽङ्गीचक्रे हृष्यन् सुहृत्तव ॥१४०॥ सुहत्ते चन्द्रवेगादिविद्याधरचमूगतः । बभौ मरीचिमालीव वीचिमालिनि बिम्बितः ॥१४१॥ प्रसस्रुरश्रुमुक्नारीनयनाऽस्खलितोद्यमाः । रसादशनिवेगस्याशनिवेगभृतो भटाः ॥१४२॥ लोलध्वजकरोद्भूतिमिथ:संहूतयोरिव । उभयोरभयोद्दामः सङ्ग्रामः सैन्ययोरभूत् ॥१४३॥ ततः करिकरोत्क्षिप्तभटक्ष्वेडार्त्तदिग्गजम् । द्विट्यातनिर्यदन्त्रच्छित्खुरधावत्तुरङ्गमम् ॥१४४।। त्रुटत्स्वाङ्गायुधीकारयुध्यमानमहाभटम् । घातत्रुट्यद्गुणस्थाननीतस्वान्त्रस्फुरद्रथि ॥१४५॥ कबन्धनृत्यव्यालोकहर्षहुङ्कारिमस्तकम् । गलद्दऍश्चलत्शीषैरीक्ष्यमाणं सुरासुरैः ॥१४६॥ बिभ्यद्भयं त्रसत्त्रासं कुप्यत्कोपं बलद्वयम् । अहङ्कुर्वदहङ्कारमभूत्तत्प्रधनं घनम् ॥१४७॥ कलापकम् ॥ 15 20 टि. 1. कुरुरी-पक्षीविशेषः । 2. सुदती-शोभनाः दन्ताः यस्याः सा 'दन्त' शब्दस्य दत् आदेशः । 3. कुरुनन्दनम् इत्यर्थः । 4. वीचिमालिन्-समुद्रः । 5. अशनिः विद्युत्, तस्याः वेगः इव वेगः तं बिभ्रति । 6. भयरहितेन हेतुना उद्दामः प्रचण्ड: ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy