SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०४ [ कर्णिकासमन्विता उपदेशमाला । गाथा - २८] स विश्वतरुणीनेत्रतोरणस्रग्विभूषणः । यौवनेनाऽऽश्रितः सार्द्धचत्वारिंशद्धनुस्तनुः ॥४६॥ धीमान् महेन्द्रसिंहाख्यः कालिन्दीसूरनन्दनः । धर्मस्येव विवेकोऽस्य वयस्यः समजायत ॥४७॥ स वसन्ते समं तेन विलासाय समासदत् । मकरन्दाख्यमुद्यानं पुण्येनात्मेव वैभवम् ॥४८॥ तदैवाश्वपतिक्ष्मापप्राभृतप्रहितं हयम् । प्रैषीदब्धितरङ्गाख्यमश्वसेनः स्वसूनवे ॥ ४९ ॥ ततो मुक्तवनक्रीडः पवनव्रीडदं रयात् । कुमारो हयमारोहन्मनोऽस्येव मनोरथः ॥५०॥ शरदभ्रनिभे क्वापि सकुमारे हरौ गते । तडिल्लेखायितं तत्र तद्भूषाधामभिः क्षणम् ॥५१॥ दधावे पुत्रमन्वेष्टुमश्वसेनोऽश्वसेनया । तत्तुरङ्गपदस्वेदफेनलालानुसारतः ॥५२॥ तदैव दैवतोऽरोधि विरोधिन्या जगदृशाम् । आकाशं कालरजनीजात्यया चण्डवात्यया ॥५३॥ एतया वात्यया लुप्ततद्वाहपथचिह्नया । राज्ञः प्रोन्मूलिता सूनुदर्शनाशालताऽपि सा ॥५४॥ ततो महेन्द्रसिंहेन महेन्द्रः किंक्रियाजडः । विज्ञप्तः पादलग्नेन मग्नो व्यसनवारिधौ ॥५५॥ क्वाऽन्यदेशे हयः क्वेह कुमारः क्वेदृशो मरुत् । तदीश ! दुर्घटं किञ्चिद् विधिनेदमघट्यत ॥५६॥ प्राप्यस्तदात्मना क्वापि भ्रमता सुचिरं भुवि । कुमारोऽयं भवेद्दूरभव्यैर्धर्म्म इवाऽऽर्हतः ||५७|| तन्नाथ ! स्थीयतां तेन त्वया च रहिता मही । चन्द्रार्कहीना खिद्येत तमिस्त्रैरिव शत्रुभिः ॥५८॥ अहं त्वेकाग्रदृक् पश्यन् गुरोरिव तवाऽऽज्ञया । योगीव दैवं निर्जित्य मित्रं ज्ञानमिवानये ॥५९॥ 15 इत्याग्रहेण तेनोक्तः कष्टाद् भूपोऽविशत् पुरीम् । सारवीरपरीवारः स च वीरवरोऽटवीम् ॥६०॥ हरिव्याघ्रकरिक्रूरां चिरं तामटतोऽटवीम् । विशीर्णं तस्य सैन्येन बन्धनेनेव योगिनः ॥ ६१ ॥ जलस्थलादिषु भ्राम्यन् मुक्तो बन्धुभिरप्ययम् । क्षीणपुण्यः पुमान् वित्तमिव मित्रमनाप्नुवन् ॥६२॥ मित्रलब्धियशोभागी न मे कश्चिद् भविष्यति । इति ध्यायन् स मुमुदे परित्यक्तः परिच्छदैः ॥६३॥ एकाकी कार्मुकी भ्राम्यन् मित्रं पश्यन् वने वने । मनसाऽनुभवन् तापमत्युग्रं तद्वियोगजम् ॥६४॥ 20 शीतकालं हिमोत्तालमुष्णकालं दवाकुलम् । वर्षाकालं जलोत्फालं खेदहेतुं न वेद सः ||६५ ॥ युग्मम् ॥ 5 10 25 सर्वर्तुजं पिकवधू-चम्पकादिगुणोद्भवम् । कुमारगतहृद्वृत्तिः सुखमप्यन्वभून्न सः ॥६६॥ इत्थं दुःखे च सौख्ये च तुल्योऽरण्येऽचरच्चिरम् । स योगी परमं तत्त्वमिव मित्रं निरूपयन् ॥६७॥ मत्वैवं दक्षिणत्वेनाऽऽसन्नं मित्रसमागमम् । कदापि तस्य तैरङ्गैः स्पन्दितं मन्दिताऽसुखैः ॥६८॥ अथाऽयमायतोत्फुल्लदृगन्तोद्घट्टनादिव । सावधानीभवत्कर्णो मनसा व्याप्तवान् दिशः ॥६९॥ श्रुतहंसरवो लब्धपद्मगन्धिहिमानिलः । सरः किञ्चिदितोऽस्तीति स चचाल तदाऽऽकुलः ॥७०॥ १. सद्वि चत्त्वा...C, B, A । २. तदैवभूपतिः क्ष्मापप्राभृतप्रहितं हयम् । प्रैषीदश्वतरंगाख्यं मत्वा सारं स्वसूनवे - C | ३. भ्रमद्भिः - P, C, KH, LI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy