________________
९६
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०] स्त्रीपुंसदर्श ताताभिवादयामीति वादिनम् । तं हसन्ति स्म वातूलं नूतनं पत्तने जनाः ॥६६॥ वेश्यां कामपि वीक्ष्याऽथ मुनिमान्यभिवाद्य ताम् । अयाचन्मूल्यमादत्स्व मुनेऽर्पय ममोटजम् ॥६७॥ सा प्रवेश्यान्तरेऽनिच्छुमपि तत्तदकारयत् । नखादिकल्पनाऽभ्यङ्गस्नानालङ्करणादि तम् ॥६८॥ सोऽप्यन्यथोटजोऽनाप्तिशङ्काऽऽतङ्काकुलाशयः । वेश्यायास्तत्कृतं सेहे समग्रमुपसर्गवत् ॥६९॥ सोऽकारि वेश्यया पुत्र्या पाणिग्रहणमङ्गलम् । तमातिथ्योपचारं च मेने मुनिजनोचितम् ॥७०॥ तदा कौतुकगानानि स स्वाध्यायमिवाऽशृणोत् । उच्चैर्गर्जति तूर्ये च चकित:प्यधित श्रुती ॥७१॥ इतश्चाहनि तत्रैव ता नियुक्ताः पणस्त्रियः । राज्ञे प्रसन्नचन्द्राय सम्भूयैत्य व्यजिज्ञपत् ॥७२।। त्रातस्तातर्षिपादानां शापात् त्रासाकुलात्मनाम् । सङ्केतस्थानमाप्तोऽपि सो नो भ्रष्टः कुमारकः ॥७३॥ राजाऽनुशयतो दध्यौ धिग्मामहृदयं खलम् । वियोज्य तातपादेभ्यो हारितः स हहाऽनुजः ॥७॥ निवार्यावसरान् सर्वांस्तेन शोकेन भूपतिः । सशल्य इव नैवाप रतिं देहेऽप्यनादरः ॥७५।। अत्रान्तरे प्रदोषेऽपि निशीथ इव शोकतः । निर्ध्वनौ नगरेऽ श्रावि स राज्ञा मुरजध्वनिः ॥७६॥ ऊचे च प्रियतूर्यश्रीर्धन्यः कोऽयमलौकिकः । योऽतिशेते विमर्शेन निस्तापस्तापसानपि ॥७७॥ तां निशम्य गिरं राज्ञः स्वयमेवाथ कश्चन । तद्वेश्यावेश्मयाष्टीकष्टीकते स्म नृपालयात् ॥७८॥ तस्मान्निशम्य तामाख्यां भीरुर्वेश्या वचस्विनी । प्रसन्नचन्द्रराजायोपेत्य प्राञ्जलिरब्रवीत् ॥७९॥ सदनं स्वयमाप्ताय कुमारमुनये मया । सुताऽद्य दयिताऽदायि देव ! दैवज्ञवार्त्तया ॥८०॥ तद्विवाहक्षणेनाऽद्य क्षणो देवस्य योऽजनि । तदज्ञानकृतं सर्वं सर्वंसह ! सहस्व मे ॥८१॥ तामाकर्ण्य कथां कां विस्फुरद्दक्षिणेक्षणः । निश्चिकाय स एवायमिति प्रतिभया नृपः ॥८२॥ स्वयमेवाथ तत्रैत्य प्रत्यभिज्ञाय चाऽनुजम् । चक्रे महीपतिः पूर्णं तद्विवाहमहोत्सवम् ॥८३।। अथाऽऽदित्योदये राज्ञा महेनातिमहीयसा । निन्ये सौधं समं वध्वा करेणुमधिरोप्य तम् ॥८४॥ तत्तद्विज्ञजनादेष सम्प्रदायप्रदायकात् । राज्ञा मितैर्दिनैश्चक्रे व्यवहारबृहस्पतिः ॥८५।। लिपिसङ्ख्यानयोर्दक्षः पदवाक्यप्रमाणवित् । स कलाकुशलो जज्ञे प्राज्ञो राज्ञोऽभियोगतः ॥८६॥ लोप्नविक्रयिणं पौरारक्षैर्बद्धं नृपात्मजः । रथिकं मार्गमित्रं तं प्रेक्ष्याऽमोचयदन्यदा ॥८७॥ भ्रुवोर्लक्ष्मीदृशोर्गौरी रसनाग्रे सरस्वती । हृदये च दया तस्याऽवसन् वल्कलचीरिणः ॥८८॥ अन्याभिरपि राजकन्याभिः परिणाय्य तम् । युवराजं विधायाऽथ कृतार्थः पार्थिवोऽभवत् ॥८९।।
20
१. मुनिमान्याभि-B | २. टजोनास्ति-P, C, KH, D | ३. पीडन...KH, A, DI ४. चकिताचथित: KH | ५. भ्रात H, B | ६. राज्ञा PI
टि. 1. प्यधित (अपि + धा धातुः)-अछादयन् श्रुती कौँ । 2. नः अस्माकं सङ्केतस्थानं इत्यन्वयः कार्यः । 3. उत्सवेन । 4. अवसरः ।