SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 5 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-२०] अहो मार्दवमङ्गे वः शशोदरसहोदरम् । हृदि हृद्यं किमेतच्च सुस्पर्श वेदिकाद्वयम् ॥४३॥ ताः प्रोचुर्मुनयोऽस्माकं ये पोतनतपोवने । ते सर्वे मार्दवोद्दामाः क्व तपो माईवं विना ॥४४॥ वेद्यौ हृद्ये च हृद्येते सप्रियस्य स्वयंभुवः । पाणिपद्माञ्चनैरिष्ट्या प्रीयतेऽत्र परः पुमान् ॥४५॥ पोतनाश्रमजैरेतैः फलैरास्वादितैः स्वयम् । सौकुमार्यमिदं देहे वेदिद्वन्द्वं च जायते ॥४६॥ तदमुं त्वमपि त्यक्त्वा केवलश्रममाश्रमम् । पोतनाश्रममेत्याऽस्मन्मैत्री सफलतां नय ॥४७॥ समं ताभिः स सङ्केतं तत्तल्लिप्सुस्ततोऽग्रहीत् । जन्मिनोऽनादिरिच्छादिर्बलीयान् सहभूर्गणः ॥४८॥ आपृच्छ्य तास्ततो गत्वा तापसोपस्करानयम् । सर्वानेकत्र सङ्गोप्य भूयोऽप्यागात्तदन्तिकम् ॥४९॥ तदा च सोमचन्द्रर्षिश्चरैस्तरुशिरश्चरैः । आगच्छन् दूरतस्तासां दृष्ट्वाऽज्ञाप्यत योषिताम् ॥५०॥ संतापतापसत्रासादमिलन्त्यो मिथोप्यथ । वेश्यास्ता जग्मुरेकाकी कुमारस्तु वनेऽभवत् ॥५१॥ संसारमृगतृष्णानां तासामेवाथ स स्मरन् । मृगपोत इवारण्ये बम्भ्रमीति स्म सम्भ्रमी ॥५२॥ धावन् मृग इवाऽऽलोक्य रथिकं पथि कञ्चन । ताताऽभिवादयामीति मुनिमानी जगाद सः ॥५३॥ रैथ्यपृच्छत् क्व गन्तासि मुनिपाकं तमादरात् । सोप्यूचे तात ! गन्ताऽहं तत्पोतनतपोवनम् ॥५४॥ तदेवाहमपि प्रेप्सुरित्युक्ते रथिनाऽथ सः । तमेवानुव्रजन् मार्गे जगौ तातेति तत्प्रियाम् ॥५५॥ अस्त्रीकाश्रमधामाऽयं मन्ये मुनिकिशोरकः । वेद स्त्रीपुंसयोर्भेदं नेत्यभूद्रथिनोऽद्भुतम् ॥५६॥ रथ्यान् प्रतोद्यमानांश्च वीक्ष्याऽऽह रथिनं मुनिः । मृगाः किं तात ! दूयन्ते नर्षीणामिदमर्हति ॥५७॥ रथ्याह क उपालम्भो नृणामिह तपस्विनाम् । यदेषां कर्मपाकेन मुनिपाकेदृशी जनिः ॥५८॥ रथी सर्वपथीनेनार्जवेनाऽस्य वशीकृतः । मोदकानदितैषोऽपि तानास्वाद्याऽब्रवीदिति ॥५९॥ हुं हुं ज्ञातानि तान्येव फलान्येतानि साम्प्रतम् । प्राप्तानि सम्मुखीनानि पोतनाश्रमशाखिनाम् ॥६॥ रणे रथी पंथीतं चाजैषीत्कमपि तस्करम् । दत्तं तेनाभितुष्टेन वित्तं पुष्टं च सोऽग्रहीत् ॥६१॥ रथे रथी सपत्नीकः समं वल्कलचीरिणा । आरोप्य भूरि तद्भूरि पुरं पोतनमागमत् ॥६२॥ रथिकः पथिक: स्मित्वा तस्मै तस्माद्धिरण्यतः । दत्त्वा किञ्चित् जगादेति सोऽयं ते पोतनाश्रमः ॥६३॥ अत्रोटजफलाद्यथैविना किञ्चिन्न चाप्यते । आपृष्टोऽसि सुखं तिष्ठेरित्युक्त्वा सोऽन्यतोऽव्रजत् ॥६४॥ प्रतिप्रतोलि प्रत्यढें प्रत्यावासं च सञ्चरन् । दध्यौ निध्याय तिष्ठामि क्व याचे कमथोटजम् ॥६५॥ 15 20 १. ०पद्मं च B । २. नैर्दिष्ट्य KH, B, C, D | ३. सतापसभयत्रा...P | ४. सर्वपथी तेन KH | टि. 1. वेद्यौ ='वेदी' इति ईकारान्तस्त्रीलिङ्गशब्दस्य प्रथमायाः द्विवचनान्तं रूपम् । 2. हृदि एते इति विग्रहः । 3. रथी अपृच्छत् । 4. पाक:-बाल: मुनिश्चासौ पाकश्च, तम् । 5. सर्वपथीनः हे०श० [७।१।९४] सूत्रेण ईन प्रत्ययः 'व्याप्नोति' इत्यर्थे । 6. पथि इतं-मार्गे प्राप्तम् । 7. भूरि (नपुं) सुवर्णम् । भूरि-प्रभूतम् । 8. आपृष्टोऽसि-क्षेमकुशलपृच्छा ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy