________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०] प्रसन्नचन्द्रराजर्षिकथानकं त्वेवं । तथा हि
[प्रसन्नचन्द्रराजर्षिकथानकम् ॥] अस्ति स्वस्तिकरैः पात्रैर्भुवः स्वस्तिकभूषणम् । उद्दामसम्पदां धाम पोतनं नाम पत्तनम् ॥१॥ तत्राऽमित्रतमस्तोमध्वंससोमः श्रियापदम् । सोमचन्द्रोऽजनि क्षमापः प्रजानाममृताञ्जनम् ॥२॥ धारिणी सोमचन्द्रस्य सोमस्येवास्ति रोहिणी । गेहिनी देहिनीव श्रीस्तस्य राज्ञः पदं मुदाम् ॥३॥ रहस्थस्यान्यदा भर्तुर्मूनि केशान् विवृण्वती । जरानासीरतुलितं पलितं सा व्यलोकयत् ॥४॥ साऽऽथ सस्मितमाहैवमये ! दूत इवागतः । राज्ञि क्व सेति सम्भ्रान्ते भूयोऽप्यूचे सुविस्मिता ॥५॥ रूपान्तकृत् जराकुन्तो धर्मदूतः सुमार्गवाक् । रागाहिविषमूर्छाज्ञासूत्रं पलितमीक्ष्यताम् ॥६॥ विषादकलितः क्षमापः पलितप्रेक्षणादथ । पुनरूचे तया देव ! लज्जसे वार्द्धकेन किम् ॥७॥ राजाऽऽह वार्द्धकात् व्रीडा न मे किं तु कुलक्रमात् । तप्यन्ते स्म तपः सर्वे पूर्वेऽर्वाक् पलितोदयात् ॥८॥ 10 नाधमानां जरा स्वान्ते मध्यानामेति मूर्द्धतः । स्वान्तात् मूर्द्धनि धन्यानामारोहति पुनः सताम् ॥९॥ लज्जयाऽहं तया हन्त ! विषीदे वार्धकं कियत् । अखण्डकुलधर्माणां मृत्युः सोऽपि महोत्सवः ॥१०॥ इत्युदित्वा सुतं बालमानाय्य न्याय्यधर्मधीः । राज्ये प्रसन्नचन्द्राख्यमभ्यषिञ्चन्महीपतिः ॥११॥ वनाय व्रजता पत्याऽनुव्रजन्ती निवारिता । धारिण्यपि समं धात्र्या प्राचलन्निश्चलाशया ॥१२॥ सोमचन्द्रो महारण्ये शून्याश्रमपदे क्वचित् । स गत्वा व्रतयामास दिक्प्रोक्षिततपस्विनाम् ॥१३॥ ज्योत्स्ना चन्द्रं रुचिर्दीपं प्रभा सूर्यं तडित् घनम् । छायेव चान्वगात् कायं धारिणी धरणीधवम् ॥१४॥ तस्यास्ताः पुत्रसाम्राज्यसम्पदो न मुदे तथा । पत्युर्यथास्य राजर्वरिवस्या व्रतोचिता ॥१५॥ उटजः सौधमिङ्गद्यास्तैलैर्माणिक्यदीपिकाः । श्रद्धैवान्तःपुरं श्रेष्ठं प्रीतिः पक्षिमृगाश्रया ॥१६॥ सर्वासनजयो योग्या चमू: शमदमादयः । फलदाः फलदा: सूदा निग्राह्याश्चान्तरारयः ॥१७॥ क्षणः परस्य पुंसोऽर्चा ध्यानं षाड्गुण्यचिन्तनम् । सोमचन्द्रस्य राजर्षेः प्रव्रज्या राज्यवद्बभौ ॥१८॥ विशेषकम् ॥ 20 प्राग्वृत्तवृद्धगर्भाथ प्रसूततनयाऽनया । प्रसवार्त्या दिवं भेजे धारिणी शीलधारिणी ॥१९॥ वल्कलैः प्रावृतं बालमालपत् सैष तापस: । वत्सस्य शैशवेऽप्येवं साधु वल्कलचीरिता ॥२०॥ देवभूयं गता राजमहिष्यवेत्य साऽऽश्रमे । कान्तारमहिषीभूय सुतं स्तन्यमपाययत् ॥२१॥
15
१. 'समागमत्' ।
टि. 1. अमित्रः-शत्रुः स एव तमः, तेषां स्तोमः समूह: तस्य ध्वंसे सोमः चन्द्र इव । 2. नासीरं (नपुं) अग्रेसरः । 3. दिक्प्रोक्षित: व्रतविशेषः । 4. वरिवस्या-सेवा । 5. योग्या(स्त्री) शस्त्रकलाभ्यासः । 6. फलदा:-वृक्षाः, फलदाः-फलं ददाति इति फलदः, वृक्षस्य विशेषणम् , त एव सूदाः- सूपकाराः ।