________________
5
10
15
20
25
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २० ] विमुच्य मुकुटं हेममयं मौलिं व्यलोकयत् । श्रिया विरहितं चैत्यमिव निष्कलसं नृपः ॥६७॥ मुक्ते मुक्तावलीनद्धे कुण्डलद्वितयेऽथ सः । शताङ्गमिव निश्चक्रं स्वाऽऽस्यं निःश्रीकमैक्षत ॥६८॥ व्यालोकयत् परित्यक्तहारां स हृदयावनिम् । संशुष्कनिर्झरोद्गारां स्वर्णाचलतटीमिव ॥६९॥ ग्रीवामुत्तारितस्मेरमणिग्रैवेयकामसौ । अतारापरिधि मेरुमेखलामिव चैक्षत ॥७०॥ स भुजौ च्युतलक्ष्मीको निरैक्षत निरङ्गदौ । प्रतिमानविनिर्मुक्तौ सुरेभदशनाविव ॥ ७१ ॥ हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । द्वारस्तम्भाविवोद्वात्याहृतवन्दनमालिकौ ॥७२॥ शेषा अप्यङ्गुलीर्मुक्ताङ्गुलीयाः स्रस्ततेजसः । शाखा इव परिभ्रष्टपल्लवाः स व्यलोकयत् ॥७३॥ एवं विमुक्तालङ्कारं सोऽपश्यद् वपुरप्रभम् । शुष्कं सर इव भ्रष्टहंसराजीव कैरवम् ॥७४॥ अचिन्तयच्च ही देहो भूषणैरेव भासते । पङ्कोत्कर्षाकुलो वर्षाकालः सस्योद्गमैरिव ॥ ७५ ॥ शरीरं मलमञ्जूषा बहिर्दुर्गन्धभीरुभिः । मूढैः कर्पूरकस्तूरीचन्दनैरधिवास्यते ॥७६॥ मलोत्पन्नान्मलैः पूर्णादतोऽङ्गाल्लीनमन्तरा । धौतं बोधिजलैर्ज्ञानरत्नमाद्रियते बुधैः ॥७७॥ स्वकीयान् बान्धवानेव मन्ये धन्यतमांश्च तान् । यैरिदं राज्यमुत्सृज्य लेभे लोकोत्तरं पदम् ॥७८॥ अहं तु विषयातङ्कपङ्कनिःशूकशूकरः । गणयामि दुरात्मानं नाऽऽत्मानं मानुषेष्वपि ॥७९॥ चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय भावयामास भूपतिः ॥८०॥ अथोच्चैःसिद्धिसौधाग्रसङ्गजाग्रन्मनोरथः । क्षितीशः क्षपक श्रेणीनि: श्रेणीमारुरोह सः ॥ ८१ ॥ मुनिस्तदानीमानीतकेवल श्रीकरग्रहः । उत्सवोत्सुकचित्तेन सुरेन्द्रेणाभ्यगम्यत ॥८२॥ ख्यापयित्वा बलीयस्त्वं व्यवहारनयस्य सः । शक्रेणाऽभिदधे दीक्षावेषग्रहणहेतवे ॥ ८३ ॥ केशसम्भारमुत्पाट्य मुष्टिभिः पञ्चभिर्नृपः । दत्तं देवतया शेषं मुनिवेषं तदाददे ॥८४॥ सममेव महीशानां सहस्त्रैर्दशभिस्तदा । साऽऽग्रहैर्जगृहे दीक्षा दक्षैः स्वाम्यनुवर्तने ॥८५॥ तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव ऋभुप्रभुः ॥८६॥ भरतोपि ततस्तातवर्त्तनीमनुवर्त्तयन् । असिञ्चद् देशनासारसुधाभिरवनीवनीम् ॥८७॥ अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहन्मुषिताशेषकष्टमष्टापदाचलम् ॥८८॥ कृत्वा मासोपवासक्षपणमकृपणध्यानशुद्धान्तरात्मा ।
९२
शैलेश प्राप्य योगव्यतिकरहरणोपात्तसौस्थ्यामवस्थाम् ॥
तत्रायं त्रातपाताकुलसकलजगज्जन्तुजातः प्रयातः ।
सिद्धिं सौधर्मनाथप्रथितपृथुमहः श्लाघ्यनिर्वाणलक्ष्मीः ॥८९॥ [स्रग्धरावृत्तम्] इति भरतकेवलज्ञानकथानकम् ॥
१. 'भिस्तत: ' C, KH
टि. 1. शताङ्गः (पुं) - रथः । 2. ही खेदार्थकः अव्ययः । 3. मलोत्पन्नात् मलैः पूर्णात् अतः अङ्गात् अन्तरा लीनं बोधिजलैः धौतं ज्ञानरत्नं बुधैः आद्रियते इत्यन्वयः । 4. ऋभुः देवः तेषां प्रभुः इन्द्रः । 5. त्रातः पाताकुलसकलजगज्जन्तुजातः येन सः । 6. सौधर्मनाथेन प्रथितपृथुमहसा श्लाघ्या निर्वाणलक्ष्मीः यस्य सः ।