________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०]
आदिनाथमिति स्तुत्वाऽपरानपि जिनेश्वरान् । पुनः पुनर्नमन् चैत्यान् कथञ्चिन्निर्ययौ नृपः ॥४२॥ गिरिं विलोकयन् वारं वारं वलितकन्धरः । भोक्तुं मोक्तुं चाऽसमर्थो निधानमिव तद्धनः ॥४३॥ वस्त्रान्तमाज्जितोन्मज्जबाष्पप्लुतविलोचनः । निभृतैौनिभिर्भूपैर्वृतोप्येक इव व्रजन् ॥४४॥ मन्दमन्दांहिसञ्चारमुत्ततार गिरेस्ततः । नृपः शोकतम:पूरैरपश्यन्निव वर्तनीम् ॥४५॥ विशेषकम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणाऽलसैः । शोकप्रच्छादितोत्साहमयोध्यामविशत् पुरीम् ॥४६॥ नाभेयप्रभुपादानां दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापृतिस्तत्र तस्थावस्वस्थमानसः ॥४७॥ तममात्यजनो वीक्ष्य सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास पितृभ्रातृशुचाऽऽकुलम् ॥४८॥ जगतोपि कृतालोकं लोकोत्तरपदास्पदम् । तातं हृतविपत्पातं शोचितुं तव नोचितम् ॥४९॥ तद्वचःकुसुमाऽऽसारसारसौरभसम्भृतः । शोच्यस्त्वया न चात्मापि पुण्यलक्ष्मीस्वयंवर ! ॥५०॥ मूल् दुःखार्दितोऽभ्येति लोकः शोकस्य वश्यताम् । सेवते न पुनर्धर्मं तत्प्रतीकारकारणम् ॥५१॥ त्वमप्याक्रान्तलोकेन शोकेन यदि जीयसे । शौण्डीर्यगर्जितं तत् ते न धत्ते ध्रुवमूजितम् ॥५२॥ शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरात्तसम्मदम् ॥५३॥ जलैर्जितामृतैः स्वामिदेशनाबन्धबन्धुभिः । सह मित्रसमूहेन चक्रे केलि कदापि च ॥५४॥ आदायाऽऽदाय पद्मानि तत्र मूर्द्धनि धारयन् । नृपः प्रमोदमाप्नोति प्रभोरंहिभ्रमादिव ॥५५॥ कदाप्युपवनोत्सङ्गे धत्ते मुदमसौ लसन् । पुष्पाणि वासिताशानि पश्यन्नीशस्य कीर्तिवत् ॥५६॥ वहन् स कौसुमी मालां हृदि तत्र प्रमोदते । प्रभोर्व्याख्याक्षणोन्मीलद्दशनद्युतिकौतुकात् ॥५७॥ भूनेता नित्यमित्यादिकेलिकल्लोलकौतुकी । मुदा निर्गमयामास वासरान् घटिकार्द्धवत् ॥५८॥ सांसारिकसुखाम्भोधिमग्नो भरतभूपतिः । विभोर्मोक्षदिनात् पञ्च पूर्वलक्षाण्यवाहयत् ॥५९॥ अन्येयुः स्नात्रनिनिक्तगात्रो धात्रीभृतांवरः । अन्तरन्तःपुरावासं भूरिभूषणभूषितः ॥६०॥ रत्नादर्शगृहं प्राप प्रियाभिरभितो वृतः । भरतेशो नभोदेशं विभाभिरिव भास्करः ॥६१॥ युग्मम् ।। शुशुभे सुस्थितस्तत्र दर्पणप्रतिबिम्बितः । विजितेन स्मरेणैव सेवितुं कृतसन्निधिः ॥६२॥ तदा विलोकमानस्य नृपस्य मणिदर्पणम् । अभवद् द्विगुणा मूर्तिः कान्तिः कोटिगुणा पुनः ॥६३॥ न्यस्तं मोहेन हिञ्जीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिर्जगालाऽङ्गुलीयकम् ॥६४॥ विना तेनाऽङ्गलीयेन दृष्टा तेनाऽङ्गली ततः । निःश्रीका नि:पताकेव मणिकेतनयष्टिका ॥६५॥ सौभाग्यं भूषणैरेव बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स प्रारेभे भूषणावलीम् ॥६६॥
15
20
१. बाष्पलुप्त K, D, H, L | २. संवृतः A, B | ३. एवं-K । ४. धात्रीभृतांबर:...KH | ५. हंजीर - KH |
टि. 1. कृपणः । 2. पद्धति वर्त्म वर्तनी 'इति अभिधानचिं. श्लो. ९८३ । 3. ईशस्य-प्रभोः । 4. "हिञ्जीर' देश्यशब्दः निगडः ।