SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - २०] इन्द्राश्चाष्टाह्निकां नन्दीश्वरे कृत्वाऽञ्जनाद्रिषु । न्यस्य माणवकस्तम्भे दंष्ट्रा भर्तुरपूपुजन् ॥१८॥ भरतोऽपि प्रभोरङ्गसंस्कारासन्नभूतले । त्रिगव्यूतोच्छ्रयं चैत्यं चक्रे योजनविस्तृतम् ॥१९॥ रत्नाश्मनिर्मितेनाऽथ तेन चैत्येन भासुरः । आविर्भूतो बभौ रेलगर्भागर्भ इवाचलः ॥२०॥ तत्र चैत्ये चतुद्वरि प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास प्रभापल्लविताम्बरान् ॥२१॥ 5 प्रत्येकं तत्पुरः प्रेक्षामण्डपानां चतुष्टयम् । अक्ष- पाटक- -चैत्यद्रु- पीठ- पुष्करिणीयुतम् ॥२२॥ तं गिरिं दण्डरनेन समीकृत्य नृपो व्यधात् । अष्टापदं स सोपानैरष्टभिर्मेखलानिभैः ||२३|| लोहयन्त्रमयानेष्यज्जनताऽऽशातनाभयात् । रक्षकानार्षभिस्तत्राऽकार्षीत् कीनाशदासवत् ॥२४॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चक्री रत्नपीठप्रतिष्ठितम् ॥२५॥ यथामानं यथावर्णं यथालाञ्छनमत्र च । बिम्बानि ऋषभादीनां चतुर्विंशतिमातनोत् ॥२६॥ कृत्वा रत्नमयीः सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां भूयः स्वमूर्तिमपि निर्ममे ॥२७॥ बहिश्चैत्यं यथास्थाने प्रभोः स्तूपमपि व्यधात् । भ्रातॄणामपि च स्तूपान् नवतिं सनवाधिकाम् ॥२८॥ प्रतिष्ठाप्याथ बिम्बानि तत्र चैत्ये यथाविधि । पयोभिः स्नपयामास मांसलाऽऽमोदमेदुरैः ॥२९॥ प्रमृज्य गन्धकाषाय्या चन्दनेन विलिप्य च । अर्च्चयामास माणिक्यसुवर्णकुसुमांशुकैः ॥३०॥ तत्र चागुरुकर्पूरधूपधूम्याघनावृते । कुर्वन् घण्टारवैर्गजं विद्युतं भूषणद्युता ॥३१॥ तूर्यचामरसोत्कर्षं पुष्पवर्षमनोहरम् । कर्पूरारात्रिकं चक्री चक्रे शक्रेण सन्निभः ॥३२॥ युग्मम् ॥ तदन्ते च विधायोच्चैर्विधिवच्चैत्यवन्दनाम् । महीमहेन्द्रस्तुष्टावादुष्टावनिपतिस्ततः ॥३३॥ अहो सहोत्थितज्ञानत्रयो विश्वत्रयीपतिः । दुःखत्रयात् परित्राता त्रिकालज्ञो जयत्ययम् ॥३४॥ जयत्येष स्वपरयोर्निर्विशेषमना मुनिः । समीपदीपस्त्रैलोक्येऽप्युच्चैस्तमतमश्छिदे ॥३५॥ अयं जयति कन्दर्प्पसर्प्पदर्प्पपतत्पतिः । सुरासुरशिरोरत्नराजिनीराजितक्रमः ॥३६॥ जयत्यसावसामान्यधामधामजिनाग्रणीः । समग्रजगदम्भोजविकासनविभाविभुः ॥३७॥ असौ दिशतु विश्वेऽपि हर्षमुत्कर्षयन् गुणान् । स्पष्टमष्टमहाकर्ममर्मनिर्मन्थकर्मठः ॥३८॥ संपिष्टविष्टपाऽशिष्टदुरितोऽङ्कुरितोत्सवः । जयत्ययं महामायात्रियामाया दिवाकरः ॥३९॥ 10 15 20 ९० असावपारसंसारसमुत्तारतरण्डकः । जयतादुज्ज्वलज्ञानमुक्ताऽऽधानकरण्डकः ॥४०॥ सिद्धिसौधोन्मुखप्राणिश्रेणिनिश्रेणिसन्निभः । रोहन्मोहद्रुमद्रोहलोहपर्शुर्जयत्ययम् ॥४१॥ १. 'वृत्ति' A, H | २. स्तुष्टाव तुष्टावनिपतिस्तुतः । स्तुष्टावदुष्टावनिपतिस्तुतः B, KH, A । ३. महा A टि. 1. रत्नगर्भा-पृथ्वी, तस्याः गर्भ इव रत्नमयचैत्यमण्डितत्वादचलो बभौ । 2. मांसल अत्यन्तः । 3. धूम्या-धूमसमूहः। 4. गर्जि: (पुं) - मेघशब्दः, तम् । 5. पतत्पतिः गरुड इत्यर्थः । 6. विभाविभुः - विभायाः तेजसः विभुः स्वामी सूर्यः इत्यर्थः । 7. महामाया एव त्रियामा तस्या ध्वंसे सूर्य इव ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy