________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१३-१५]
८७ स्वप्रतिबोधितभूपालकन्यकानां शतैर्वृता । ज्ञानोत्पत्तौ जगद्भर्तुः शक्रेणाऽऽनीय चाऽर्पिता ॥३॥ दीक्षिता शिक्षिताचारं तीर्थेऽत्र स्वामिना स्वयम् । सच्चारित्रपवित्रा सा प्रथमाऽभूत् प्रवर्तिनी ॥४॥ कलापकम् ।। कौशाम्ब्यां चिन्तया चान्तश्चम्पातः कश्चिदन्यदा । निस्व: श्वेतबकोनाम दुस्थितः समुपस्थितः ॥५॥ स राजाऽध्वनि साध्वीभिर्वृतां पौरजनार्चिताम् । शान्ति मूर्तामिवाद्राक्षीच्चन्दनां नेत्रनन्दनाम् ॥६॥ श्रुत्वा लोकाच्च तद्वार्ता विस्मृतातिः सविस्मयात् । तद्वृन्दानुपदं गच्छन् सुस्थितं सूरिमासदत् ॥७॥ 5 वन्दित्वा चन्दना सूरिं स्वोपाश्रयमथाऽऽश्रयत् । दुःस्थितः सुस्थिताचार्यमुपासीनः स तु स्थितः ।।८।। ज्ञानेन योग्यतां ज्ञात्वा सुस्थितेन स सूरिणा । संसिच्याऽऽलापपीयूषैः परमान्नेन भोजितः ॥९॥ व्रतेच्छुटैक्षयित्वाऽथ धर्मस्थैर्याय सूरिभिः । स प्रैषि साधुभिः सार्धं चन्दनार्याप्रतिश्रये ॥१०॥ बहिस्थैः साधुभिः सोऽन्तर्विधिनाऽथ प्रवेशितः । अभ्युत्तस्थे समं साध्वीसन्दोहैश्चन्दनार्यया ॥११॥ आसने चापरीभोगे सन्निवेश्याऽथ वन्दितः । आनीतमार्यिकाभिश्च विष्टरं नेष्टमेतया ॥१२॥ पृष्टश्च भगवन् ! किं वः समागमनकारणम् । चेतसा विस्मितेनाऽन्तरचिन्तयदयं मुदा ॥१३॥ अहो धर्मप्रभावोऽयमियमेवंविधापि यत् । मम द्रमकमात्रस्य विनयं तनुतेतमाम् ॥१४॥ विचिन्त्योवाच वाचं च चञ्चद्विस्मयमानधीः । युष्माकं वार्त्तमन्वेष्टुं गुरुभिः प्रेषितोऽभवम् ॥१५॥ अथाऽऽपृच्छ्य बहिः प्राप्तः समन्तैरेष साधुभिः । गाढानुरक्तश्चारित्रे गुरूणामाश्रमेऽगमत् ॥१६॥ कुले रूपे श्रुते माने चन्दनार्याऽजयन्मदान् । इमास्तदूनास्तढूनाः किमार्याः साधुभक्तिभिः ॥१७॥
इति चन्दनाकथानकम् ॥ एतदेवाह
दिणदिक्खियस्स दमगस्स, अभिमुहा अज्जचंदणा अज्जा।
नेच्छइ आसणगहणं, सो विणओ सव्वअज्जाणं ॥१४॥ दिनं दीक्षितस्य यस्य तस्य दिनदीक्षितस्य द्रमकस्य रङ्कस्याभिमुखा कृताभ्युत्थाना आर्या सदाचरण- 20 पवित्रा चन्दनार्या चन्दना स्वामिनी 'आर्यः स्वामी'ति वचनात् , नेच्छति आसनग्रहणं स विनयः सर्वाऽऽर्याणां समस्तव्रतिनीनामिति ॥१४॥ तस्मात् स्थितमेतदित्याह
वरिससयदिक्खियाए अज्जाए अज्जदिक्खिओ साहू ।
अभिगमण-वंदण-नमंसणेण विणएण सो पुज्जो ॥१५॥ वर्षशतदीक्षितया आर्यया अद्यदीक्षितः साधुः अभिगमनमागतादावभ्युत्थानं, वन्दनं-स्तवनं गुणोत्कीर्तनरूपं द्वादशावर्त्तादिरूपमभिवादनं वा, नमस्करणमान्तरः प्रीतिप्रतिबन्धः; एषां द्वन्द्वैकत्वे
१. 'व्रतेन' K । २. 'मान्तरप्रतीतिः प्रतिबन्धः' KH, LI टि. 1. अपरीभोगे-अविद्यमानः परिभोगो यस्य, तस्मिन् आसने बहुमानतयाऽन्येनाऽपरिभुक्तमासनं दत्तम् ।
15
25