________________
८६
[ कणिकासमन्विता उपदेशमाला । गाथा - ११-१३] रपरैश्च लोकोत्तरैर्गुणशतैः कलितः समन्वितो युक्तोऽर्हत्प्रवचनसारमागमरहस्यं परिकथयितुमुपदेष्टुमिति । तदेवं नव चतुष्काः सर्वेपि षट्त्रिंशद्गुणार्गुरोर्भवन्ति । अथवा“दंसण-नाण-चरित्ताऽऽयारा अभेअभिन्नाओ ।
बारसविहतवजुत्ता छत्तीस गुणा इमे हुंति" ॥१॥ [ आ.वि./१४] एवंविधानेकगुणगणगरिष्ठो हि गुरुरनेकभव्यजनप्रबोधहेतुर्भवतीति । यतः"गुणसुट्ठियस्स वयणं घयमहुसित्तो व्व पावओ भाइ ।
गुणसन सोहइ नेहविहूणो जइ पईवो" ॥१॥ [ ] तथा - " शीतेऽपि यंत्र लब्धो, न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥१॥ [ ] चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलसम्पूर्णः कुलजैश्चण्डालकूप इव" ॥२॥ [ ] इति ॥११॥ अथ किमर्थमियती गुणसम्पद् गुरोर्मृग्यते इत्याह
कइया वि जिणवरिंदा, पत्ता अयरामरं पहं दाउं ।
आयरिएहिं पवयणं, धारिज्जइ संपयं सयलं ॥१२॥
कदापीति प्रभूतकालार्थ: तेन कस्मिन्नपि चिरातिक्रान्ते काले जिनवरेन्द्रास्तीर्थकराः प्राप्ता यातवन्तोऽजरामरं मोक्षपथं सम्यग्दर्शनज्ञानचारित्ररूपं सन्मार्गं दत्त्वा उपदिश्य भव्येभ्य इति शेषः, तत्काले च तत्प्रभावादेव प्रवचनं मर्यादया व्यवस्थितम् । तेषु पुनर्भगवत्सु परमपदप्राप्तेष्वाचार्यैः सूरिभिः प्रवचनं तीर्थं चतुर्वर्णश्री श्रमणसङ्घरूपमागमरूपं च साम्प्रतमिति युक्तं धार्यते मर्यादावर्त्तितया लोके व्यवस्थाप्यते । चित् चाविच्युतिरूपया धारणया स्मर्यते सकलमिति सविज्ञानं सम्पूर्णं च प्रवचनधारणं च न गुणविकलैः कर्त्तुं 20 शक्यमिति भावः ॥१२॥
अथ चन्दनाऽर्याया मानकषायजयप्रशंसाद्वारेण साधून् प्रति शेषव्रतिनीनां विनयमुपदिशति
5
10
15
अणुगम्म भगवई, रायसुअज्जा सहस्सविदेहिं ।
तह वि न करेइ माणं, परियच्छइ तं तहा नूणं ॥ १३ ॥
अनुगम्यते भगवती राजसुता आर्या चन्दना सहस्त्रवृन्दैरनेकभरणपोषणसमर्थतया वृन्दार्हैः पूजितलोकैरिति 25 गम्यते तथापि न करोति मानं गर्वं, परीच्छति परिबुध्यते तत्तथा नूनं निश्चितं यद्गुणानामयं प्रभावो न ममेति यद्वा तं मानं तथा नीचैर्गोत्रहेत्वादिदुर्विपाकप्रकारं नूनं जानीत इति समासार्थः ॥१३॥
व्यासार्थः कथानकादवसेयः तच्चेदम्
25
[ चन्दनाकथानकम् ॥]
चम्पेशाद्धारिणीजानेर्दधिवाहनतः सुता । कौशाम्ब्यां वसुमत्याख्या ववृधे या वणिग्गृहे ॥१॥ धनावहेन पित्रेव चन्दनेति कृताभिधा । पारणानन्तरं भर्त्तुर्मृगावत्यन्तिके स्थिता ॥२॥
१. 'यन्न' A, K, B, H। २. शीलविहीनस्य - KH |