SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ११] अथवा अमी षट्त्रिंशत् सूरिगुणाः सूच्यन्ते तथाहि “देसकुलजातिरूवीसंघयणधिईजुओअणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहिअवक्को ॥१॥ [सं.प्र./६०० ] जिअपरिसो जियनिद्दो मैज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नौणाविहदेसभासण्णू ॥२॥ [ सं.प्र./६०१ ] पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । २८ आहरण हेउ कारण नयनिउणो गाहणाकुसलो ॥३॥ [सं.प्र./६०२ ] ३४ ३५ समयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । ८५ 5 गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं" ॥४॥ [ सं.प्र./६०३] आसामर्थः कल्पादवसेयः । प्राथमिकव्याख्यातॄणामनुग्रहाय तु लेशत उच्यते । (१) आर्यदेशोत्पन्नः 10 सुखावबोधवाक्यो भवति । (२) पैतृकं कुलं विशिष्टकुलोत्पन्नो यथोत्क्षिप्त भारवहने न श्राम्यति (३) मातृकी जातिः, तत्सम्पन्नः सुशीलतया विनीतो भवति । (४) रूपवानादेयवाक्यो भवति । आकृतौ च गुणा वसन्ति । (५-६ ) संहनन - धृतिभ्यां युक्तो व्याख्यान - तपोऽनुष्ठानादिषु न खिद्यते । (७) अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । (८) अविकत्थनो बहुभाषित्वाभावान्न जञ्जपूको न वा आत्मश्लाघी । (९) अमायी न शाठ्येन शिष्यान् वाहयति । (१०) स्थिरपरिपाटिः स्थिरपरिचितग्रन्थस्तस्य न सूत्रं गलति । ( ११ ) 15 जितवाक्योऽप्रतिघातिवचनो भवति । (१२) जितपरिषन्न परप्रावादुकैः क्षोभ्यते । (१३) जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनः शिष्यांश्च प्रेरयति । (१४) मध्यस्थोऽपक्षपातेन संवाहको भवति । (१५) देश (१६) काल (१७) भावज्ञो देशादिगुणानवबुध्य यथानिर्वाहमप्रतिबद्धं विहरति देशनां च करोति । (१८) आसन्नलब्धप्रतिभः परेण जात्युत्तरादिना निगृहीतः सद्यः प्रत्युत्तरदानसमर्थो भवति । (१९) नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनपटुर्भवति । (२०-२४) ज्ञानादिपञ्च - 20 विधाऽऽचारयुक्तः श्रद्धेयवचनो भवति । (२५) सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति । (२६) उदाहरणे धूमाद्यनुमानेषु महानसादिरूपे दृष्टान्ते । (२७) हेतौ ज्ञापकवयादिसिद्धौ धूमवत्त्वादिके । (२८) कारणे कुम्भादेर्मृत्पिण्डवदुपादानरूपे सूत्रखण्डदण्डचक्रचीवरादिवन्निमित्तरूपे च साधके । (२९) नयेषु च एकादशविशिष्टार्थवाचिषु नैगमादिषु निपुणः कुशल उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक्प्रपञ्चेन प्ररूपयति नागममात्रमेव । (३०) ग्राहणाकुशलः शिष्यान् यथोचितमन्वयव्यतिरेकाभ्यामनेकधा 25 ग्राहयति । (३१) स्वसमय (३२) परसमयवित् परमताक्षेपेण स्वसमयं सुखं प्ररूपयति । (३३) गम्भीरो महत्यपि कार्ये न रुष्यति । (३४) दीप्तिमान् दृष्टमात्रोपि परप्रवादिनां क्षोभमुत्पादयति । (३५) शिवो मारिरोगाद्युपद्रवविघातकृद् भवति । ( ३६ ) सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति । एवम्भूतै १. मात्रिकी - D, A, C, H, K
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy