________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-८-११]
८३ ५-३-२८] इत्यलि गणानामभीच्यादिनक्षत्राणां, ताराणां शेषतारिकाणां च गणाः समूहास्तेषां ग्रहगणतारागणानां यथा चन्द्रः । यथा च प्रजानां पौरजनानां नरेन्द्रः । गणस्यापि साधुसंहतिरूपस्य गुरुराचार्यस्तथा आनन्दस्तद्धेतुत्वात् । अनुस्वारस्यार्षत्वाद्वा आज्ञां ददातीति आज्ञादो वाऽनुल्लद्ध्यादेश इति भावः ॥८॥ अथ शेषयत्यपेक्षया बालस्याप्याचार्यस्य महत्त्वमेवेत्याह
बालु त्ति महीपालो, न पया परिहवइ एस गुरुउवमा ।
जं वा पुरओ काउं, विहरंति मुणी तहा सो वि ॥९॥ महीपालो राजा 'बाल' इति शिशुरिति मत्वा न नैव प्रजा मन्त्रिमहत्तमादिर्लोकः परिभवति अवजानाति । उक्तं च
"बालोपि नावमन्तव्यो मनुष्य इति पार्थिवः ।
महती देवता ह्येषा नररूपेण तिष्ठति" ॥[ ] महीपालरूपा गुरोराचार्यस्योपमा सादृश्यमित्यर्थः । अनाचार्योपि यो मुख्यः कृतः सोप्याचार्यवद् द्रष्टव्य इत्याहयं वा सामान्यसाधुमपि वयःपर्यायाभ्यां हीनमपि, गीतार्थतया प्रदीपकल्पम् पुरतः कृत्वाऽग्रतो विधाय विहरन्त्यप्रतिबद्धविहारेण मुनयः साधवः । सोपि तथा आचार्य इव न परिभवनीय इति ॥९॥ अथ गुरोः स्वरूपयोग्यतां गाथाद्वयेनाह
पडिरूवो तेयस्सी, जुगप्पहाणागमो महुरवक्को । गंभीरो धीमंतो उवएसपरो य आयरिओ ॥१०॥ अपरिस्सावी सोमो, संगहसीलो अभिग्गहमईय ।
अविकत्थणो अचवलो पसंतहियओ गुरू होइ ॥११॥ प्रतिनियतं विशिष्टसंस्थानवद् रूपं यस्य प्रतिरूपः प्रविभक्ताङ्गः । अथवा प्रधानगुणयोगितया तीर्थकरस्य प्रतिबिम्बमिव रूपं यस्य स प्रतिरूपो दृष्टमात्र एवागमप्रमाणानुभूततीर्थकरमूर्तिप्रत्यभि- 20 ज्ञानहेतुरित्यर्थः । अनेन शरीरसम्पदुक्ता । तेजस्वी दुर्द्धर्षदीप्तिमान् अनेन प्रयोगसम्पदुपक्षेपः । युगे वर्तमानकाले शेषजनापेक्षया प्रधानः सूत्रार्थतदुभयैरुत्कृष्ट आगमः श्रुतं यस्य स युगप्रधानागमः । एतेन श्रुतसम्पदभ्युपगमः । मधुरवाक्यो मनोहारिवचन इति वचनसम्पदमाह । गम्भीरोऽतुच्छतया परैरलब्धमध्यः । धृतिमान् निष्प्रकम्पचित्तो मतिसम्पत् परिग्रहाय धीमान् वा शिष्यादीनामैहिकामुष्मिकापायेभ्यो रक्षणोपायबुद्धिमान् । उपदेशपरो धर्ममार्गप्रवर्तकवचनस्वभाव इति वाचनामतिसम्पत्परिग्रहः । चः समुच्चये, आचार्यो 25 ज्ञान-दर्शन-चारित्र-तपो-वीर्यभेदभिन्ने आचारे साधुः ॥१०॥
तथा अप्रतिश्रावी अपरिश्रावी वा जलादेस्तथाविधभाजनविशेष इव परकथितात्मगुह्यार्थस्याऽप्रतिश्रवणशीलोऽक्षरणस्वभावः । सौम्यः आह्लादसम्पादकमूर्तिमान् । सङ्ग्रहशीलो गणोपग्रहहेतूनां शिष्याणां वस्त्रपात्राद्युपकरणानां वाऽऽदानस्वभावः इति सङ्ग्रहपरिज्ञासम्पदमुपक्षिपति । अभिग्रहा द्रव्यक्षेत्रकालभावविषया
१. चाऽऽदान B, L, KI टि. 1. 'महीपालो'त्ति द्वितीयास्थाने प्रथमा, प्राकृते विभक्तीनां व्यत्ययात् ।