SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ३] इन्द्रभूत्यग्निभूत्याख्यौ वायुभूतिश्च सूनवः । पल्यां पृथिव्यां तस्यासन् गोत्रतस्तेऽपि गौतमाः ||११४९॥ कोल्लाके धनमित्रोभूद्धम्मिलश्च द्विजस्तयोः । सुतौ व्यक्तः सुधर्मा च वारुणीभद्रिलाभव ॥११५०॥ धनदेवाख्यमौर्याख्यौ मौर्याख्ये सन्निवेशने । द्विजावजनिषातां द्वौ मातुष्वस्रीयकौ मिथः ॥११५१ ॥ पल्यां विजयदेवायां धनदेवस्य मण्डिकः । पुत्रोऽभूत् तत्र जातेऽपि धनदेवोऽजनि व्यसुः ॥११५२॥ 5 मौर्यो विजयदेवां तद्भार्यां भार्यामभार्यकः । चकार देशाचारेण तत्र नैतत् त्रपाकरम् ॥११५३॥ मौर्याद्विजयदेवायामजायत सुतस्ततः । स मौर्यपुत्र इत्येवं प्रथया भुवि पप्रथे ॥११५४॥ मिथिलायां तथा देवनाम्नो विप्रस्य नन्दनः । अकम्पिताभिधानोऽभूज्जयन्तीकुक्षिसम्भवः ॥११५५॥ द्विजस्य वसुनाम्नस्तु कोशलापुरवासिनः । नाम्नाऽभूदचलभ्राता नन्दायां नन्दनः स्त्रियाम् ॥११५६॥ तुङ्गिकासन्निवेशेऽथ वत्सदेशे द्विजन्मनः । सूनुर्दत्तस्य मेतार्यनामाऽभूद् वरुणात्मभूः ॥११५७॥ पुत्रः प्रभास इत्यासीद् बलाख्यस्य द्विजन्मनः । गृहिण्यामतिभद्रायां पुरे राजगृहे पुनः ॥११५८॥ एकादशाप्यमी जाताः शिष्यजातैर्वृताः पृथग् । उपाध्यायाश्चतुर्वेदीचतुरा गौतमादयः ॥ ११५९ ॥ यष्टुं पुर्यामपापायां तानध्वरधुरन्धरान् । सोमपः सोमिलो नाम समृद्धः श्रद्धयाऽऽनयत् ॥११६०॥ तदा च वन्दितुं वीरं देवेष्वायात्सु गौतमः । ऊचे मन्त्रप्रभावैर्नः साक्षादायान्त्यमी मखम् ॥११६१॥ तेषु यात्सु जिनं लोका जगुः प्राप्तोऽस्ति सर्ववित् । उद्याने यान्ति तं नन्तुं सुराः पौराश्च हर्षिणः ॥११६२॥ श्रुत्वेति गौतमः कोपादगदज्जगदग्रिमे । मयि स्थितेऽत्र सर्वज्ञे क्व पाखण्डिनि यान्त्यमी ॥११६३॥ कस्यापि दाम्भिकस्याहो दम्भो दम्भोलिभृन्मुखाः । मूर्खा येन प्रतार्यन्ते नरा इव सुरा अपि ॥११६४॥ तदस्य पश्यतामेषां छिन्दे सर्वज्ञतामिति । पञ्चशत्यावृतः शिष्यैर्गौतमोऽगाद् विभोः सभाम् ॥११६५॥ स्वस्वशिष्यवृताः सर्वे सर्ववेदाः परेऽपि । ईदृग्धिया ययुस्तत्र हृष्यन्तः शकुनैः शुभैः ||११६६॥ प्रभोः प्रभावमृद्धिं च रूपं च विनिरूप्य ते । स्तब्धतां विस्मयादापुर्मुक्तत्वस्येव वर्णिकाम् ॥११६७॥ 20 सम्पृष्टा नामगोत्राभ्यां न चमच्चक्रिरेऽपि ते । अस्मान् को वेद नो वेदमुच्चैः सम्भाव्य गर्विताः ॥११६८॥ स्वयं जीवादिसन्देहान् भङ्क्त्वा तेषां हृदि स्थितान् । सम्यक्त्तत्त्वार्थबोधेन प्रभुणाऽमी प्रबोधिताः ||११६९॥ प्रव्रज्यापूर्वमेतेषां त्रिपदीमुपदिश्य च । द्वादशाङ्गीं जिनः सङ्गनिर्ममो निरमापयत् ॥ ११७०॥ तीर्थमित्थं प्रतिष्ठाय चरमो धर्मचक्रभृत् । मोहाब्धिमग्नमुद्धर्तुमिलाचक्रं स चक्रमे ॥११७१॥ पद्माभिरामहस्तेन महस्तेन प्रतन्वता । रविणेव तमस्तोमः समस्तो महता हतः ॥ ११७२॥ गाः केवलसुधाम्भोधिबोधिका इति तन्वतः । जिनेन्दोर्भव्यकुमुदमुदे विहरतोऽभितः ॥ ११७३॥ परिवारे प्रभोः साधुचतुर्द्दशसहस्त्र्यभूत् । शुद्धाः साध्व्यश्च षट्त्रिंशत्सहस्राणि गुणोल्बणाः ||११७४॥ 10 15 25 ८० १. दीयुर्मुD, K, H। दानुः मु...KH | २. आपृष्टा L, B, P, A । ३. 'मोहाग्नि'....D, P | टि. 1. विगताः असवः प्राणाः यस्य स व्यसुः मृतः इत्यर्थः । 2. वा इदं उच्चैः इति सन्धिविग्रहः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy