________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ]
वृतौ श्रद्धाकुलैर्लोकैः सिद्धार्थखरकौ रयात् । भेषजाद्यमथासाद्य गतावनुजिनं वनम् ॥११२३॥ तैलद्रोण्यां निवेश्याङ्गे तैलाभ्यङ्गं विधाय च । ताभ्यामुद्वाहुभिः संवाहकैः संवाहितो विभुः ॥११२४॥ अथ श्लथेषु नाथस्य सन्धिष्वोजस्विभिर्नृभिः । आकृष्यतां श्रवः शल्ये तुल्यं सन्दंशदंशनात् ॥ ११२५॥ बभौ सन्दंशकाकृष्टं सासृक्शल्यद्वयं विभोः । प्राग्लूनकर्मविटपिशिष्टसोदकमूलवत् ॥११२६॥ शल्योद्धारे व्यथा कापि साऽभवत् भवभेदिनः । क्षयाब्दशब्दसंवादी ययाऽभूद् भैरवो रवः ॥११२७॥ प्रभावेन प्रभोरेव न भग्ना भूस्ततो ध्वनेः । उद्भ्रान्तोऽपि कृपाम्भोधिः प्रलयाय न जायते ॥ ११२८॥ संरोहिण्याऽथ संरोह्य श्रवणव्रणमाशु तौ । प्रभुमभ्यर्च्य सिद्धार्थखरकौ धाम जग्मतुः ॥११२९॥ कृत्वापि वेदनां भर्तुरुभावपि शुभाशयैौ । तावभूतां द्युभूतीनां प्रभूतानां विलासभूः ॥११३०॥ स्वामिभैरवनादेन महाभैरवनामकम् । तदुद्यानमभूद्देवकुलं चेह कृतं जनैः ॥११३१॥ महोपसर्गान् विषहमानो दीक्षादिनादिति । द्वादशाब्दीं सषण्मासां सपक्षां प्रभुरत्यगात् ॥११३२॥ इयत्कालमनम्भांसि तपांसि सततं चरन् । नित्यभक्तं चतुर्थं च कदाचिन्नाऽऽचरद् गुरुः ||११३३॥ विहरन् विगतारम्भो जृम्भकं सन्निवेशनम् । ऋजुपालिकया नद्या हृद्यं प्राप स पापभित् ॥ ११३४॥ श्यामाकगृहिणः क्षेत्रे तत्र शालतरोस्तले । अव्यक्तचैत्यस्यासन्न उत्तरे सिन्धुरोधसि ॥ ११३५ ॥ मुहूर्ते विजये षष्ठतपसोत्कटिकासनी । स्थितः स्मितसितध्यानः प्रभुरातापनापरः ॥११३६॥ केवलालोकनिःश्रेणिक्षपक श्रेणिगामिनः । स्वामिनस्तुत्रुटे घातिकर्मभिर्जीर्णरज्जुवत् ॥११३७॥ अथ यामे चतुर्थेऽह्न्श्चन्द्रे हस्तोत्तराचरे । उत्पेदे शुभ्रवैशाखदशम्यां केवलं विभोः ॥११३८॥ तन्मत्वाऽऽसनकम्पेन सहस्राक्षः सहाऽमरैः । एत्य तत्रोत्सवं चक्रे क्रीडद्भिर्भूरिविक्रियैः ॥११३९॥ यथोक्तां समवसृतिं विबुधा विदधुस्ततः । यथाकल्पमथैनां चाऽलञ्चक्रे चरमो जिनः ॥११४०॥ न सम्यग् विरतेः कश्चिदर्होऽत्रेति विदन्नपि । कल्पत्वात् कल्पयामास जिनेशस्तत्र देशनाम् ॥ ११४१॥ मातङ्गनामा यक्षोऽथ देवी सिद्धायिका तथा । जिनेन्दोः सन्निधानायोत्पन्ने शासनदेवते ॥११४२॥ अथाऽसङ्ख्याभिरमरकोटिकोटिभिरावृतः । सुरैः सञ्चार्यमाणेषु हेमाब्जेषु ददत्पदौ ॥११४३॥ परीवारमरुद्भाभिर्निशि वासरतास्पृशि । दूरे द्वादशयोजन्या जिनोऽपापां पुरीमगात् ॥११४४॥ युग्मम् ॥ तत्रादूरे महासेनवनोद्याने द्युवासिभिः । कृते समवसरणे सर्वातिशयभाक् प्रभुः ॥११४५॥ पूर्वसिंहासनासीनः सुनासीरकृतस्तुतिः । सुरासुरनरैः प्रेक्ष्यमाणास्यो योजनध्वनिः ॥११४६ ॥ भव्यप्राणिप्रबोधाय जगत्कर्णसुधार्णवः । श्रामण्यश्रावकत्वार्हं द्विविधं धर्ममादिशत् ॥ ११४७॥ त्रिभिर्विशेषकम् ॥ 25
इतश्च गोबरग्रामे ग्रामे मगधमण्डने । भूषा गौतमगोत्रस्य वसुभूतिरभूद् द्विजः ॥११४८॥
१. 'विक्रमै:' B, A, L । २. रमरकोटिभिः प्रभुरावृत: KH, रमरप्रभुकोटिभिरावृतः B |
टि. 1. उदकेन सहितं० सोदकं । 2. प्रलयकालमेघस्य शब्दानुकारी शब्दोऽभूत् इत्यर्थः ।
७९
5
10
15
20