SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७८ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] गतेऽथ नाथं नत्वेन्द्रे नीता भूपेन चन्दना । कन्यकान्तःपुरे तस्थौ ध्यातार्हत्केवलोदया ॥१०९८॥ पुण्यपादपमूलाग्निर्मूला तु श्रेष्ठिना गृहात् । निर्वासिताऽऽप्तदुर्थ्यांना विपद्य प्राप दुर्गतिम् ॥१०९९॥ सुमङ्गलाख्यसुक्षेत्रग्रामयोविहरन्नथ । सनत्कुमारमाहेन्द्रमहेन्द्राभ्यां जिनोऽच्चितः ॥११००॥ प्राप्तोऽथ पालकग्रामं प्रभुर्यात्राभिसर्पिणा । वणिजा वायलाख्येन दृष्टोऽशकुनशङ्किना ॥११०१॥ पतत्विहैवाऽशकुनमित्यस्यापततः प्रभुम् । कृष्टखड्गस्य चिच्छेद सिद्धार्थव्यन्तरः शिरः ॥११०२॥ स्वामिदत्तद्विजस्याग्निहोत्रवेश्मन्यथ प्रभुः । द्वादशी प्रावृषं चक्रे प्राप्य चम्पामुपोषितः ॥११०३॥ अभ्येत्य पूर्णभद्रश्च माणिभद्रश्च भक्तिभिः । पर्यपूजयतामर्यमिह यक्षौ प्रतिक्षिपम् ॥११०४॥ देवार्यः सेव्यते देवैः किञ्चिद्वेत्तीति वेदितुम् । स्वामिदत्तद्विजोऽपृच्छत् कोऽङ्गे जीव इति प्रभुम् ॥११०५॥ योऽहंकरोति यः सूक्ष्मः पृथग्रूपः शरीरतः । यो ग्राह्यो नेन्द्रियैर्जीवः स इत्यथ जिनो जगौ ॥११०६॥ 10 इति प्रश्नोत्तराद्विप्रो मत्वा तत्त्वैकवेदिनम् । आन→ नाथं नाथश्चाऽबोधयद् भव्य इत्यमुम् ॥११०७॥ ऊर्जाऽन्ते स्वामिनः शक्रो जृम्भकग्रामगामिनः । प्रदर्श्य नाट्यमासन्नमाचख्यौ केवलोदयम् ॥११०८॥ विहरन्मेण्ढकग्रामे चमरेन्द्रेण वन्दितः । षण्मासान् ग्रामगस्तस्थौ कायोत्सर्गी बहिः प्रभुः ॥११०९॥ वेद्यं विष्णुभवोत्कीर्णं कर्मोदीर्णं तदा विभोः । शय्यापालश्रवोनालक्षिप्ततप्तत्रपूद्भवम् ॥१११०॥ स शय्यापालजीवस्तद्ग्रामगोपालतां गतः । नष्टेषु गोषु पप्रच्छ क्व मे गाव इति प्रभुम् ॥११११॥ 15 प्रभौ मौनिन्यथो कोपाटोपाद् गोपाधमोऽभ्यधात् । न किं शृणोषि ? तत्कर्णरन्ध्रयुग्मेन किं तव ? ॥१११२॥ इत्युक्त्वा स्वामिनः काशशलाके कर्णरन्ध्रयोः । स क्षिप्त्वाऽताडयद् ग्राव्णा तच्चान्तर्मिलिते यथा ॥१११३।। मा कोऽपि कीलकावेतौ कृषदित्येष दुष्टधीः । तौ निर्भग्नबहिर्भागौ कृत्वा द्रष्टुं जगाम गाः ॥१११४|| तत्कीलकप्रतिष्टब्धमिवातिस्थिरतां गतम् । बिभ्रत् प्रभुः शुभध्यानमपापां मध्यमामगात् ॥१११५॥ पारणार्थं च सिद्धार्थवणिग्गृहमिह प्रभुः । जगाम भक्तियुक्तेन तेन च प्रतिलाभितः ॥१११६॥ सिद्धार्थवणिजो मित्रमत्र पूर्वागतः कृती । खरकाख्यः प्रभुं प्रेक्ष्य वैद्योऽवदददस्तदा ॥१११७॥ सर्वलक्षणसम्पूतिरहो मूतिर्महामुनेः । सेयं ज्ञेया पुनः शल्यवती म्लानवती यतः ॥१११८॥ अथेशं पश्यता रोगरिपुणा निपुणात्मना । स कर्णकीलकानर्थः सिद्धार्थाय प्रदर्शितः ॥१११९॥ सिद्धार्थो दुःखसार्थेन दुःस्थावस्थोऽभ्यधादथ । कर्णयोः कीलकौ भर्तुरर्तिर्जागर्ति मित्र मे ॥११२०॥ भवाभीतेन केनापि क्षिप्तावेतौ दुरात्मना । महात्मन् ! भवभीतस्त्वं कर्ष कर्षाऽऽशु कीलकौ ॥११२१॥ 25 तयोरिदं निगदतोनिरपेक्षो जगद्गुरुः । जगाम बहिराराममादृतप्रतिमास्थितः ॥११२२॥ १. कीलिका K, LI टि. 1. 'स्वातिदत्त' इति नाम्ना द्विजः त्रिषष्टिदशमपर्वे । 2. प्रतिरात्रिम् इत्यर्थः । 3. चतुर्मास्यन्ते इत्यर्थः 'B' पावें।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy