SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ७७ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] अहो अहं नमो मह्यं मह्यमेव नमो नमः । मयि प्रभुः प्रसन्नो यद्योगिनामप्यगोचरः ॥१०७६॥ मान्या विपदधर्मोत्था विपद्धर्मप्रसूस्त्वसौ । यत्प्रसादान्मयाप्तस्त्वं सम्पदा प्रभवः प्रभुः ॥१०७७॥ तथा प्रसीद मे भर्त्तर्दयाकर ! दयां कुरु । महोदयप्रभुर्येन भवामि भवभेदतः ॥१०७८॥ अथ त्रस्ताघकाकोला लोलांहिनिगडारवैः । हर्षाकुला चचालाऽसौ बाला कुल्माषसूर्पभृत् ॥१०७९॥ संसारस्येव देहल्या एकं मध्ये बहि: परम् । कृत्वांहिं चलितुं नैष्ट कर्मणेवान्दुकेन सा ॥१०८०॥ इहस्थैवाऽऽह सा भक्त्या स्वामिन्नैवोचितं यदि। तथाप्यन्नं गृहाणेदं मदनुग्रहणैकधीः ॥१०८१॥ सम्पूर्णाभिग्रहः स्वामी भिक्षार्थित्वच्छलादथ । ततान तद्भवोत्तारावलम्बनकरं करम् ॥१०८२॥ धन्यंमन्या स्वयं कन्या सानन्दमथ चन्दना । सूर्पाच्चिक्षेप कुल्माषान्मोक्षमूल्यान् प्रभोः करे ॥१०८३॥ स्तुत्यस्तस्याः प्रभावोऽयमुत त्रिजगतीगुरोः । अथोभयस्य कुल्माषाः पणोऽजनि शिवस्य यत् ॥१०८४॥ केनापि कृतिना ज्ञाता सिद्धान्नस्यापि बीजता । सिद्धत्वफलदा क्षेत्रे पुण्यवल्ली यतो भवेत् ॥१०८५॥ 10 दीप्ते माषाहुतीर्दत्त्वा तपोहुतभुजि प्रभोः । विपन्मयीं निजग्राह शाकिनी सा नरेन्द्रसूः ॥१०८६॥ स्वाम्यभिग्रहपूर्त्याथ प्रीता नृत्यादिकारिणः । तद्धामनि धुधामानः पञ्च दिव्यान्यजीजनन् ॥१०८७।। तदा च भग्नहिञ्जीरां तदात्वोद्गतकुन्तलाम् । सर्वाङ्गसर्वाभरणां चक्रिरे चन्दनां सुराः ॥१०८८॥ व्यगलन्निगडान्यस्याः स्वयं तत्कौतुकं न नः । अर्हन्महिम्ना हन्यन्ते यत्कर्मनिगडा अपि ॥१०८९॥ शतानीको मृगावत्या सुगुप्तो नन्दया सह । इहाऽऽगच्छन् प्रभुं नन्तुं महेन्द्रोऽपि द्रुतं धुतः ॥१०९०॥ 15 कारामुक्तस्तदेवैत्य दधिवाहनकञ्चकी । सम्पुलो वीक्ष्य तां कन्यामरुदद् रोदयन्निमाम् ॥१०९१॥ पृष्टेन तत्कुले तेन ख्यातेऽथ क्ष्मापति गौ । मा रोदीविपदप्यस्या वन्द्या श्रीवीरपारणात् ॥१०९२॥ पञ्चाहन्यूनषण्मासोपवासोपात्तपारणम् । कृत्वा धनावहागारादनगाराधिपोऽप्यगात् ॥१०९३॥ वृष्टिरत्नानि भूपेऽथ जिघृक्षति हरिजंगौ । चन्दना प्रभुरेतेषां यस्मै यच्छति लातु सः ॥१०९४॥ नभोरत्नसपत्नानि तानि रत्नानि चन्दना । लालनात् पालनात् पित्रे श्रेष्ठिनेऽथ मुदा ददौ ॥१०९५॥ 20 पुनराह नराधीशं शतानीकं शतक्रतुः । बाला चरमदेहेयं नेहते गेहजं सुखम् ॥१०९६॥ आवीरकेवलोत्पत्तिं ततो रक्ष्याऽतियत्नतः । यद् भविष्यति शिष्येयं प्रथमा स्वामिनस्तदा ॥१०९७॥ १. नमो नमः ।। २. सान्या L, K| ३. एतच्छ्लोकस्य पूर्वे एते श्लोकाः 'C' आदर्श प्राप्ता: न तु शेषेषु । मच्चित्तकठिना माषा रूक्षा मद्भक्तिवत् प्रभो ! सकका मद्दशावच्च मद्भाग्यमिव नीरसाः ॥ सकषाया निरास्वादाः कठोरा: स्नेहवर्जिताः । कुल्माषाः खलमूर्खारिसपत्नीहन्निभाः प्रभोः ॥ निजगात्रतो वियुक्ता विक्रीता खण्डिता तुलाग्रमिता । जगतस्तथापि वन्द्या चन्दनमिव चन्दना भाति ॥ टि. 1. (सामान्यतः) विपद् अधर्मोत्था मान्या, असौ विपद् तु धर्मप्रसूः इत्यन्वयः । 2. न ऐष्ट न अशक्नोत् । 3. हिञ्जीरा-पादपाश: दे. ६/११६ । 4. तदेत्यस्य भाव तदा+त्व तस्मिनकाले इत्यर्थः । श.र.म.भा.२/पृ० ९६६ । 5. 'निगड' शब्द: पुंलिङ्गे नपुंसकलिङ्गे च । 6. महात्मनां स्वामी यात: B पार्वे ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy