________________
७६
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] श्रेष्ठी क्रीतसुतां रूपक्रीतोऽy विवहत्यपि । इत्यल्पधीः कुकूलाग्निरिव मूलाऽन्तरज्वलत् ॥१०५१॥ कदापि तापरुग्णस्यागतस्य श्रेष्ठिनः क्रमौ । अक्षालयन्निषिद्धापि पितृभक्त्यैव चन्दना ॥१०५२॥ निस्सहाझ्याः पतन्पङ्के तस्याः केशोच्चयस्तदा । पित्रेव श्रेष्ठिना लीलायष्ट्योद्धृत्य न्यबध्यत ॥१०५३।।
पत्नीत्वलक्षणं केशबन्ध इत्यादि चिन्तया । विकल्पं निश्चिकाय स्वं मूला तद्वीक्ष्य रोषणा ॥१०५४॥ 5 बहिः श्रेष्ठिनि यातेऽथ मूलया प्रतिकूलया । नापितस्तापितहृदाऽऽनीयाऽमुण्ड्यत चन्दना ॥१०५५॥
बद्धांहिर्निबिडैर्लोहनिगडैस्ताडिताऽथ सा । क्षिप्त्वाऽपवरिकामध्ये देदे च द्वा:कपाटिका ॥१०५६॥ अथाऽभाषि भवाबद्धमूलया मूलया जनः । य इदं श्रेष्ठिने वक्ता स भोक्ता मत्क्रुधः फलम् ॥१०५७।। श्रेष्ठी च सायमायातोऽपृच्छत् क्व किल चन्दना । स मौनिनि जने दध्यौ रमते क्वापि पुत्रिका ॥१०५८॥ निशायां चागतः पुत्री शेत एतदचिन्तयत् । द्वितीयमप्यह: श्रेष्ठी नीतवानेवमेव सः ॥१०५९॥ अवीक्ष्याह्नि तृतीयेऽपि तामुत्कण्ठी धनावहः । जो जनान् कुतो
समानयत चन्दनाम् ॥१०६०॥ यद्वदेष्ववदत्तेषु कोपकम्पी वणिक् ततः । रे रे पुत्री क्व मे ब्रूत हुतिर्मा भूत मत्क्रुधः ॥१०६१॥ जीविष्यामि कियत्कालं मूला किं मे करिष्यति । ध्यात्वेति दासी वृद्धैका श्रेष्ठिने तथ्यमाख्यत ॥१०६२॥ तत्तद्वद्धं गृहद्वारं द्रागुद्घाट्य धनावहः । रुदती क्षुत्पिपासार्ता दीनां चैक्षत चन्दनाम् ॥१०६३॥
श्रेष्ठी साश्रुरथाऽऽनीय सद्योदृष्टान् महानसात् । कुल्माषान् सूर्पकोणस्थांस्तस्यै भोज्यार्थमार्पयत् ॥१०६४॥ 15 विश्वस्ता भव पुत्रीति स गदित्वा सगद्गदम् । अन्दुभेदाय करिमाकारयितुमाश्वगात् ॥१०६५॥
चन्दनाप्युत्थिता दध्यौ कथं षष्ठस्य पारणे । असंविभज्य भुञ्जेऽहमित्यक्षि बहिरक्षिपत् ॥१०६६।। तदा च जगतामर्यः पर्यटन् प्रतिमन्दिरम् । आगमज्जङ्गमः पुण्यरोहणस्तद्गृहाङ्गणम् ॥१०६७।। तं विलोक्य त्रिलोक्यन्तरेकनेतारमीश्वरम् । आत्मसम्भावनाप्रीत्या प्रणनाम नुनाव च ॥१०६८॥ नमोऽस्तु ते महावीर ! महादेव ! नमोऽस्तु ते । महेश्वर ! नमस्तुभ्यं नमस्तुभ्यं महामुने ! ॥१०६९॥ अहोपात्रमहोपात्रमहो मे पूर्णपात्रता । न ध्यातमात्रमिन्द्रोऽपि पात्रमीदृग् विलोकते ॥१०७०॥ अद्य चिन्तामणिः पाणावध कल्पद्रुमोऽङ्गणे । अद्य मे कामधुग् धेनुः साक्षादेवोपतिष्ठते ॥१०७१।। कपाट इव भिन्नेऽद्य कर्मग्रन्थौ त्वमीक्षितः । मोहान्धकारकारान्ते जिनेश्वर ! दिनेश्वरः ॥१०७२॥ महामोहमयी मेऽद्य सा विभाता विभावरी । साक्षाद्दिनो जिनो जज्ञे यन्नेत्राम्बुजबोधनः ॥१०७३॥
सम्पूर्णदोहदं श्रेय:कल्पद्रुवनमद्य मे । यस्याऽर्हद्दर्शनं पुष्पमभून्मोक्षफलप्रदम् ॥१०७४॥ 25 ननाम त्वामहं स्तौमि परं परमदैवतम् । स्तुवेतमां तमात्मानं यद्भाग्यानां वशे भवान् ॥१०७५।।
20
१. ददे बद्धाः कपाटिका: L, वचो बद्धाकपाटिका D, वचो बद्धाकपाटिका K।
टि. 1. कुकूलाग्नि:-तुषाणां अग्निः । 2. तापपीडितस्य B पार्श्वे । 3. यद्वदेषु-यथातथा वक्ता इति यद्वदः, तेषु यद्वदेषु । अनुत्तरेषु सं० B | 4. 'भू'धातोः अद्यतनी द्वि.पु. बहुवचनरूपः । 5. निगडविदारणाय B पार्श्वे । अन्दुः (स्त्री) = निगडः । 6. अर्यः (पुं)-पूज्यः ।