SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७२ ___ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] प्रभूतानन्दभूर्भूतानन्दस्तत्रैत्य नागराट् । नत्वा जिनेशमाख्याय चाऽऽसन्नं केवलं ययौ ॥९५२॥ तत्र वित्तक्षयात् ख्यातो जीर्णश्रेष्ठीति शुद्धहत् । परमः श्रावकः कायोत्सर्गस्थं प्रभुमैक्षत ॥९५३॥ लक्षणैरुपलक्ष्याऽसौ जिनं जिनमतस्थिरः । ननाम नाम रोमाञ्चरोचनः साश्रुलोचनः ॥९५४॥ दध्यौ च प्रतिमाधारी प्रभुरद्याऽस्त्युपोषितः । श्वः कुर्यात् पारणं चेन्मे भवने तद्भवेच्छुभम् ॥९५५॥ इत्याशः स चतुर्मासी नित्यं देवमसेवत । जिनं दिने तदन्त्ये च निमन्त्र्य निलयं ययौ ॥९५६॥ प्रासुकान्येषणीयानि वीक्ष्याऽन्नानि स्थितोऽङ्गणे । जिनाध्वदृष्टिदध्यौ स समेष्यत्यधुना विभुः ॥९५७॥ यास्यामि सन्मुखो नाथं वन्दिष्ये त्रिप्रदक्षिणः । अमीभिरियिष्येऽन्नैर्भविष्यामि भवान्तकः ॥९५८॥ इति ध्यायन् विशुद्धात्मा स स्थितः स्मितलोचनः । भगवानगमद्धाम नवीन श्रेष्ठिनः पुनः ॥९५९॥ आदिष्टा श्रेष्ठिना मिथ्यादृष्टिनाऽवज्ञयाऽमुना । कुल्माषान् किङ्करी दारुहस्तहस्ता ददौ प्रभोः ॥९६०॥ 10 तदा तदालये रत्नपुष्पगन्धाऽम्बुवर्षिभिः । आस्फालि दुन्दुभिश्चक्रे चेलोत्क्षेपश्च दैवतैः ॥९६१॥ स्वाम्याऽऽगमनचित्तस्तु जीर्णश्रेष्ठी तथास्थितः । दिव्यदुन्दुभिनिनादं निशम्येदमचिन्तयत् ॥९६२॥ हा धिग् धिग् मन्दभाग्यं मां भाग्याधिकमनोरथम् । स्वामी मदौकोऽतिक्रामी यदपारयदन्यतः ॥९६३॥ विजह्वेऽथाऽन्यतः स्वामी पार्श्वशिष्यस्त्विहागतः । तं प्रणम्य नृपोऽपृच्छन्मत्पुरे कोऽतिपुण्यभाक् ॥९६४॥ स केवली जगौ येन पारितो भावतो जिनः । अर्जितं चाऽच्युते कल्पेऽनल्पं सौख्यं भवादतः ॥९६५॥ 15 केवलज्ञानकृद्ध्यानविघ्नोऽभूदेवदुन्दुभिः । यस्याऽसौ जिनदत्ताख्यो जीर्णश्रेष्ठ्यतिपुण्यभाक् ॥९६६॥ द्रव्यतः पारितः स्वामी येन श्रेष्ठी स नूतनः । अल्पपुण्योऽल्पमापेह रत्नवृष्ट्यादिकं फलम् ॥९६७॥ श्रुत्वेति विस्मितो भूपः सपौरः स्वपुरीमगात् । क्रमाच्च विहरन्नाऽऽर सुंसुमारपुरं प्रभुः ॥९६८॥ तत्राऽशोकतलेऽशोकखण्डोद्याने शिलास्थितः । स्वामी कृताष्टमः प्राप प्रतिमामेकरात्रिकीम् ॥९६९॥ इतो भरतविन्ध्यान्त:पेढालग्रामणी: पुरा । कुटुम्बी पूरणो नाम प्राणामं व्रतमाददे ॥९७०॥ बाढं बालतपः कृत्वा स मासाऽनशनी मृतः । आसीच्चमरचञ्चायां चमरेन्द्रोऽब्धिजीवितः ॥९७१॥ जातमात्रोऽवधिज्ञानात् पश्यन् विश्वान्युदैवत । समहद्धि सुधर्मेन्द्र स्वमूर्ध्व उपरि स्थितम् ॥९७२।। क्रुद्धोऽभ्यधादथैष स्वान् मुग्धो मन्मूनि कः स्थितः । हरिणो हरिणेवाऽयं हन्यमानो मयेक्ष्यताम् ॥९७३॥ अथाऽमात्यास्तमित्यूचुर्भुव भोगान् प्रभो ! निजान् । त्वत्त उच्चपदौजः श्रीरुच्चैः पुण्यैरयं कृतः ॥९७४॥ मानेन विग्रही श्लाघ्यः स्वसमानेन विग्रही । न हस्यः कस्य खद्योतः प्रद्योतनजयोन्मुखः ॥९७५॥ 25 इदं निगदतोऽमात्यान् प्रहसन् दर्पदर्पणः । समुत्पतिष्णुः स दिवे विवेकादित्यचिन्तयत् ॥९७६॥ १. त्रिप्रदक्षिणं-KH, C । २. वेभाल L, KH, C, A | ३. हास्यः....KH, L हस्य...D । टि. 1. दारुहस्तहस्ता-दारुहस्त=काष्ठदर्वी, सा हस्ते यस्याः सा । 2. आर-ऋधातोर्गत्यर्थकस्य परोक्षकर्तरि त. पु. एकवचनरूपम्। 3. हरिणः (पुं) = मृगः । 4. हरिः (पुं).सिंहः, तेन । 5. विग्रही = देहवान् । 6. विग्रही-योद्धा ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy