SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७० 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] नृत्यन्ती काचिदुन्मीलल्लीलं नृत्यकलाच्छलात् । किं किमङ्गमनङ्गस्य राज्याङ्गं न व्यकासयत् ॥९०४॥ रागं नस्त्यक्तरागोपि हृत्पीडायै प्रदत्तवान् । सदङ्गोऽनङ्गतो नाङ्गं दत्त्वा पासि क्व ते दया ॥९०५॥ प्रसीद नाथ ! पीयूषवर्षं मुञ्चेह लोचनम् । स्वामिन् ! शाम्यतु कामाग्निज्वालाजालं जवेन नः ॥९०६॥ स्मरात म्रियमाणा नो भवदायत्तजीविताः । उपेक्षितुर्न ते व्यर्थं दयाशून्यस्य किं तपः ॥९०७॥ इति सङ्गीतहावाङ्गस्फुटीकारचटुष्वपि । अदत्तहृदि नाथेऽभूत् स वैलक्ष्यातुरः सुरः ॥९०८॥ स निसर्गाधमः कृत्वोपसर्गानिति विंशतिम् । विभातायां विभावर्यामवर्यात्मा व्यचिन्तयत् ॥९०९॥ स्थानान्मेरुरिव ध्यानात् कथञ्चिन्न चलत्यसौ । तत्कि यामि दिवं वक्ष्ये सहस्राक्षेऽथ तत्र किम् ॥९१०॥ चिरादप्येष विक्षोभ्य इति निश्चित्य स स्थितः । प्रतिमां पारयित्वा च विजहारान्यतः प्रभुः ॥९११॥ अथ पापपुरीपौरश्चौरपञ्चशती पथि । चक्रे भूरिं च नरकपतयालुः स वालुकाम् ॥९१२॥ 10 ते चौरा मातुलेत्युच्चैरुक्त्वाऽऽलिङ्गन् प्रभुं तथा । झटित्यपि यथा सारगिरिसारगिरिः स्फुटेत् ॥९१३॥ शुष्कसंसृतिनद्यन्तर्देशवत्कष्टतोऽथ ताम् । विलय वालुकां स्वामी वालुकाग्राममासदत् ॥९१४॥ भिक्षार्थी यत्र यत्रागादधिपस्तत्र तत्र हा । सद्मन्यनेषणामेष व्यदधादधमाधमः ॥९१५।। क्वचिच्च विकृतं रूपमाविष्कृत्य महेशितुः । अकृत्यनिविडो व्रीडां पापिष्ठः प्रापयत् प्रजाः ॥९१६॥ अनिवृत्तं तमधमं मत्वा दत्तावधिः सुरम् । अभिक्षार्थो बहिर्नाथः प्रतिमागतिमाददे ॥९१७।। वन-देश-पुर-ग्राम-सन्निवेश-विहारभाक् । नेता तेनेति षण्मासानुपसर्गरुपद्रुतः ॥९१८॥ षण्मासीमुपवासी तामतीत्यासन्नपारणः । स्वामी महेन केनापि व्याकुले गोकुलेऽगमत् ॥९१९॥ परिणामविरामः किं जातोऽस्येत्युपयुक्तधीः । सुराधमश्चमच्चक्रे निरीक्ष्याऽक्षुभितं विभुम् ॥९२०॥ विलक्षः क्षीणसंरम्भो दुर्दम्भारम्भशोचनः । प्रभुं नत्वाऽथ पाप्मेव जङ्गमः सङ्गमोऽवदत् ॥९२१॥ कथितोऽसि धुनाथेन यथा नाथ ! तथेक्षितः । तत् क्षमस्वापराद्धं यत् तद्वचोऽश्रद्धया मया ॥९२२॥ 20 भग्नागूर्याम्यहं स्वर्गमुपसर्गपराङ्मुखः । प्रभो ! पूर्णप्रतिज्ञस्त्वं विशङ्को विहराऽवनौ ॥९२३॥ अगदज्जगदीशोऽथ मच्चिन्तां मुञ्च सङ्गम ! । विधेरप्यविधेया हि विहरामो वयं भुवि ॥९२४॥ सोऽगाज्जिनं विनम्याऽथ सुधर्मायामधार्मिकः । तस्थुः कालं तु तावन्तमन्तर्दुःखातुराः सुराः ॥९२५।। विमुक्तालेपनेपथ्यभङ्गिः सङ्गीतकादिमुक् । तदा दिविषदामीशोऽप्यचिन्तयदिदं शुचा ॥९२६॥ मत्कृतायां स्तुतौ भर्तुः स चुक्रोध सुराधमः । अस्योपसर्गवर्गस्य हा गतोऽहं निमित्तताम् ॥९२७।। 15 १. विलक्ष्य-P विलक्षक्षीण...A, C, B | टि. 1. हावः (पुं)-स्त्रीणां शृङ्गारिकचेष्टा । 2. पापपुरी-नरकः, तस्य पौरः, वास्तव्यः सङ्गमदेवः । 3. प्रथमः 'सारगिरिः' इति सारयुक्तः बलवान् गिरिः द्वितीयः 'सारगिरिः' इति मेरुः, तत: सारगिरिश्चासौ सारगिरिश्च इति विग्रहः । 4. विधिः-भाग्यः तस्यापि अनधीनः । 5. आलेपः =लिम्पनम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy