________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] तद्वेश्मनि धुवेश्मानः पञ्च दिव्यानि चक्रिरे । दासी चाऽमोचि सा दास्याद् भवास्यादिव भूभुजा ॥८३१॥ संसारतारणः कर्मदारणः कृतपारणः । ततः स्वेच्छाङ्कितम्लेच्छां दृढभूमिं ययौ प्रभुः ॥८३२॥ अन्त:पेढालकोद्यानं पेढालग्रामसन्निधौ । पोलाशमाविशच्चैत्यं तत्र स्वामी कृताष्टमः ॥८३३॥ अधिष्ठाय शिलापीठमिह निर्जन्तुसन्ततिः । स्थिरहृत् निर्निमेषाक्षो रूक्षद्रव्यैकवीक्षणः ॥८३४॥ प्रभुः प्रतिमया तस्थौ क्रष्टुं नरकतो नरान् । हस्तावलम्बनायेव लम्बमानप्रलम्बदोः ॥८३५॥ युग्मम् ॥ पुरुहूतस्तथाभूतमभिभूतभवं विभुम् । दृष्ट्वा हृष्टो लघुत्यक्तपीठो निर्मुक्तपादुकः ॥८३६॥ अभिसृत्योत्तरासगी रुद्धसङ्गीतकादिकः । नुतिं कृत्वा नतिं चक्रे शिरसा पूतभूतलः ॥८३७॥ [युग्मम्] अथोत्थायोच्चरोमाञ्चसुन्दरश्रीः पुरन्दरः । ऊचे भ्रूचेष्टितै रम्यः सुधर्मावासिनः सुरान् ॥८३८॥ अहो अत्रैकरात्रिक्या महाप्रतिमया स्थितः । दृश्यतां दृश्यतां स्वामी चामीकरगिरिस्थिरः ॥८३९॥ ग्रहादिवातिदोषज्ञो ध्यानादौष सर्ववित् । नाऽलं चालयितुं शक्यः सुरासुरनरोरगैः ॥८४०॥ श्रुत्वेति कोपक्लृप्तभ्रूभङ्गः सङ्गमकाभिधः । शोणाक्षो कूणयन्नक्रं शक्रसामानिकः सुरः ॥८४१॥ अभव्यो भवपाथोधिमिथ्यात्वाम्बुमहातिमिः । व्याजहार महाक्षारोद्गाररूक्षं हसन्मुहुः ॥८४२॥ युग्मम् ॥ भेद्यगात्रं तृणेनापि मर्त्यमात्रं सुरैरपि । ध्यानादचाल्यं दिशतो भाति ते प्रभुताद्भुता ॥८४३|| देवा कन्दुकयन्त्यद्रीनब्धीन् गोष्पदयन्ति ये । तेषामेष कियान् अस्य ध्यानं विध्यापयाम्यहम् ॥८४४॥ इत्याहत्य करेणो:मौर्वाग्निक्रूरया दृशा । पिबन् सुरौघधैर्याब्धिमास्थानादयमुत्थितः ॥८४५॥ [युग्मम्] परमं परसाहाय्यात् तपः स्यादर्हतामपि । इति मा भूदिति ध्यात्वा शक्रोऽपि तमुपैक्षत ॥८४६॥ अथैष दुर्मतिर्वेगमारुतोड्डीनतारकः । स्ववैरादिव मोहाद्यैः प्रणुन्नोऽगादभिप्रभुम् ॥८४७॥ मोहादिबालमित्रस्य मोहादिद्रोहिणं प्रभुम् । पश्यतस्तस्य सावेशं विशेषादभवन्मनः ॥८४८॥ प्रभोः स्थगयितुं ध्यानमथाऽसौ सुरपांशनः । ववर्ष पांशुभिः क्रौर्यपांशुकेलिर्महाऽधमः ॥८४९॥ आशिरश्चरणं रेणुसंच्छन्नवपुषि प्रभौ । ध्यानाग्निपुटपाकेनापचत् कर्मचयं रयात् ॥८५०॥ अपनीयाथ तां रेणुं करेणुः पुण्यभूरुहाम् । स्वामिनि व्यकृत क्रूरो वज्रतुण्डाः पिपीलिकाः ॥८५१॥ ततस्तितउवत् ताभिश्छिद्रितेऽङ्गेऽस्रकैतवात् । ध्यानानलद्रवीभूतः कर्मलेपोऽगलद् गुरोः ॥८५२॥ विचक्रे वक्रहृदयो दंशस्तोमानथामरः । पेतुः प्रभौ शिरामोक्षसूचीतीक्ष्णैर्मुखैरिमे ॥८५३॥ क्षरत्क्षीराभकीलालधाराभिर्निश्चलः प्रभुः । कीर्तिकल्लोलिनीशैलः सनिर्झर इवाबभौ ॥८५४॥
20
१. स्तु...A, C, L | २. रन्य... KH, K, D। ३. शोणाख्यो B | ४. नासिकं B सं० । ५. गारो रूक्षं A, D, K। ६. प्रभौ D, KH, I ७. असृक्कै....C, KI ८. धारलि A | धारालिनि K ।
टि. 1. मेरुगिरिः इव स्थिरः । 2. कोपेन रचितः भ्रूभङ्गः येन स । 3. नक्रम् (नपुं) नासिका तम् संकोचयन् इत्यर्थः । 4. महामत्स्यविशेषः । 5. पुण्यवृक्षाणां उन्मूलने करेणुः हस्ती: इत्यर्थः । 6. असं(नपुं)०शोणितम् । ७ कीलालम् (नपुं)०रुधिरम् ।