SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 5 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] शान्तः सनखकुल्माषमुष्ट्याम्बुचुलुकेन यः । षण्मासान् पारयेत् षष्ठं तेजोलेश्यां लभेत सः ॥८०६॥ व्रजन् पुरेऽथ सिद्धार्थपुरे सिद्धार्थभूः पथि । मलेनोचे भवत्ख्यातो निष्पन्नः स तिलोऽत्र न ॥८०७॥ निष्पन्नोऽयमितोऽस्तीति प्रभोरश्रद्दधद् वचः । शिम्बां विदार्य स प्रेक्ष्य तिलान् सप्त चमत्कृतः ॥८०८॥ श्रावस्त्यामथ गोशालः कुलालसदनं गतः । तपसा स्वामिदिष्टेन तेजोलेश्यामसाधयत् ॥८०९॥ परीक्षार्थं गतः कूपे दास्याः कुम्भं बभञ्ज सः । आक्रोशन्तीं च तां कोपात् तेजोलेश्यार्चिषाऽदहत् ॥८१०॥ इत्यात्तप्रत्ययः कौतूहलाल्लोकप्रियोऽथ सः । भीतैः कौतुकिभिर्लोकैः पूज्यमानोऽभ्रमद् भुवि ॥८११॥ तस्याष्टाङ्गनिमित्तज्ञा भ्रष्टाः षट् पार्श्वशिष्यकाः । क्वचित्सङ्गतितोऽष्टाङ्गनिमित्तज्ञानमादिशन् ॥८१२॥ अथाष्टाङ्गनिमित्तज्ञस्तेजोलेश्यातिदुस्सहः । जने जिनोऽहमस्मीति व्याहरन् व्यहरद् धराम् ॥८१३॥ वैशालीमथ सिद्धार्थपुरान्नाथोऽपि जग्मिवान् । आन→ गणराजोऽत्र शङ्खः पितृसुहृत् प्रभुम् ॥८१४॥ अथाऽतो विहरंस्तीर्णो नावा मण्डपिकां नदीम् । आतराय धृतो वीरस्तीरे संतप्तवालुके ॥८१५॥ चरणोत्पिष्टनिःशेषशाम्यद्भवदवानलः । जिनः पुलिनतापेऽत्र स्थितः स्थिरतरक्रमः ॥८१६।। नौसैन्यैः कार्यतः शङ्खगणराजस्वसुः सुतः । चित्रस्तत्रागतोऽनिन्दन्नाविकान् प्रभुमार्चयत् ॥८१७॥ विमुक्तस्तैरथ स्वामी ग्रामं वाणिजकं गतः । बहिः प्रतिमया सीममहास्तम्भ इव स्थितः ॥८१८|| आनन्दश्रावकस्तत्र नित्यषष्ठतपोनिधिः । जातावधिर्विभुं नत्वा जजल्प जनिताञ्जलिः ॥८१९॥ वज्रसारमये स्वामिन् ! किं तनुश्च मनश्च ते । परीषहोपसौघेरेभिर्बिभिदतुर्न यत् ॥८२०॥ हृद्यमन्दो ममानन्दस्तवासीदति केवले । पारावारस्य पारीणे स्वामिनीवाऽनुजीविनः ॥८२१॥ इत्युदित्वाऽथ वन्दित्वा श्रावकेऽस्मिन् गते विभुः । श्रावस्तीमेत्य दशमी शमीन्द्रः प्रावृषं व्यधात् ॥८२२॥ पारयित्वा बहिरिह ग्रामेऽगात् सानुयष्टिके । प्रतिमां प्रतिपेदेऽत्र भद्रां त्रिभुवनप्रभुः ॥८२३॥ अहोरात्रद्वयं तस्थावेकपुद्गलदत्तदृक् । प्रभुः प्राग्दक्षिणाप्रत्यगुत्तराऽभिमुखः क्रमात् ॥८२४।। 20 षष्ठेन प्रतिमामेवं स्थित्वा भद्रामपारणः । दशमेन महाभद्रां प्रतिमामभजत् प्रभुः ॥८२५॥ स्थित्वा चतुरहोरात्री तत्र पूर्वादिदिक्क्रमात् । सर्वतोभद्रयाऽऽथास्थाद् द्वाविंशतितमेन सः ॥८२६।। अहोरात्राणि तत्राऽस्थाद् दशदिक्षु दशस्वपि । प्रभुरैक्षिष्ट तूर्ध्वाऽधो द्रव्याण्यूझ्ध आशयोः ॥८२७॥ इति तिस्रोऽपि निर्माय प्रतिमाः पारणोन्मुखः । अविशद् विभुरानन्दाभिधस्य गृहिणो गृहम् ॥८२८॥ तदा च बहुलीचेटी क्षालयन्ती चरूच्चयम् । त्यक्तुकामोषितं धान्यं धन्याऽग्रे प्रभुमैक्षत ॥८२९॥ 25 किमिदं कल्पते तुभ्यमिति पप्रच्छ सा प्रभुम् । ईशः प्रासीसरत् पाणिं दासी भक्त्या च तद् ददौ ॥८३०॥ १. पसर्गाद्यैरेभि....C, B, KI टि. 1. चरु:(पुं)-भाण्डविशेषः तेषां उच्चयः समूहः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy