________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ]
अथ राजगृहं गत्वा विविधाऽऽतापनः प्रभुः । अष्टमीं प्रावृषं चक्रे चतुर्मासोपवासकृत् ॥७८२॥ पारयित्वा बहिः स्वामी सगोशालः पुनर्ययौ । कर्मनिर्ज्जरणाहेतोर्वज्रलाढादिभूमिषु ॥७८३॥ बद्धः कैश्चिदिह स्वामी कर्मबन्धमभि (तु) त्रुटत् । गलहस्तं भवस्याऽदात्कैश्चिच्च गलहस्तितः ॥७८४॥ कुट्टितो यष्टिभिर्कैश्चिदन्तरारीनकुट्टयत् । पातितः कैरपि प्रेर्य पातयामास पातकम् ॥७८५॥ इत्युच्चैरुपसर्गेषु क्रियमाणेषु दुर्नरैः । तप एवाभवत् तप्तं न तु विश्वपतिः स्वयम् ॥७८६॥ पदकम्पितमेरुस्तानुपसर्गकरान् जिन: । अतिमेरूणि कर्माणि घ्नतो मेने स्वतोऽधिकान् ॥७८७॥ तेष्वनार्येषु देशेषु वसतीरप्यनाप्नुवन् । धर्मजागरिकां घर्मशीताद्युग्रां विभुर्व्यधात् ॥७८८॥ शून्यालये द्रुमूले वा स्थितो ध्यानैकधीरधीः । अत्यगात् प्रावृषं तत्र नवमीं भवमीलनः ॥७८९ ॥ सिद्धार्थसूनुः सिद्धार्थपुरीमथ पवित्रयन् । कूर्मग्रामाभिधग्रामाभिमुखः प्राचलत् पथि ॥७९०॥ तत्र प्रेक्ष्य तिलस्तम्बमयं निष्पत्स्यते न वा । इति पप्रच्छ गोशालस्त्रिकालज्ञानिनं जिनम् ॥७९१॥ भवितव्यतया नुन्नोऽनुन्नमौनो विभुः स्वयम् । ऊचे निष्पत्स्यते सोऽयं तिलोऽनन्यफलोदयः ॥७९२॥ पुष्पाणामस्य सप्तानामेषां जीवाश्च सप्त ये । तैरत्रैवैकशिम्बायां तावद्भिर्भविता तिलैः ॥७९३॥ वचस्तदन्यथा कर्तुं मङ्ग्रो मूढः प्ररूढधीः । तिलस्तम्बं समुन्मूलं तमुत्खायाऽन्यतोऽर्व्रजत् ॥७९४॥ स्वामिवाक्सत्यताहेतोः सृष्टा वृष्टिरिहामरैः । आर्दोर्भ्यां गोखुराक्रान्तः स तिलोऽभूच्च रोपितः ॥ ७९५॥ विश्वत्रयहितो मङ्खसहितो महितोऽमरैः । अथ प्राप प्रभुः कूर्मग्रामं कामविरामकृत् ॥७९६॥ तदा तत्रोद्र्ध्वदोर्दण्डश्चण्डमण्डलदत्तदृक् । आतापनापरश्चासीत् वैशङ्कायनतापसः ॥७९७॥ यूकां शूकाम्बुधिर्भानुतापतः पतितां भुवि । भूयो भूयो क्षिपन् मूर्ध्नि सुकृते सुकृतोद्यमः ॥७९८॥ तमेत्योवाच गोशालस्तत्त्वं किञ्चन वेत्सि भोः ! । तपोऽथ यूकासन्तापि यूकाशय्यातरस्य ते ॥७९९॥ इत्यस्मिन् लपति क्षन्ता स नाऽवोचत किञ्चन । मजो मुहुस्तदेवाह शठे शाठ्यौषधं वधः ||८०० || क्रुद्धोऽथ तापसस्तेजोलेश्यां गोशालकेऽमुचत् । घर्षणोत्कर्षसन्तप्तश्चन्द्रोपल इवानलम् ॥८०१॥ तज्ज्वालाजालवित्रस्तो गोशालः प्रभुमश्रयत् । भवाग्निकीला भीतानामप्येकः शरणं हि सः ॥८०२॥ तां शीतलेश्यया तेजोलेश्यां गोशालपालनः । विभुर्बिभेद वृष्ट्येव दवानलततिं घनः ॥८०३॥ इति पश्यंस्तपस्वी स शान्तोऽभ्येत्य प्रभुं जगौ । अयं वो न मया जज्ञेऽपराद्धं क्षम्यतां मम ||८०४|| इत्युक्त्वाऽस्मिन् गते स्वामिन् ! स्याल्लेश्या तैजसी कथम् । पृष्टो गोशालकेनेति विश्वप्रभुरभाषत ॥८०५ ॥
६५
१. मुच... C, L, A, B २. पालक:-P |
टि. 1. भवसङ्कोचकः, प्रभोर्विशेषणम् । 2. प्रेरितः । 3. स्वभावेन मौनी । 4. कदाग्रही । 5. शूकाम्बुधिः - दयासागरः । 6. कीला (स्त्री) ० अग्निशिखा ।
5
10
15
20