SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६३ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] साधुचर्यौ परिव्राजौ शिष्ये पार्श्वजिनेशितुः । प्रगल्भाविजये नाम तदा तद्ग्रामधामगे ॥७३३॥ युवार्यमूर्तिर्देवार्य: क्लेश्यमानोऽस्त्यदस्त्वमू । श्रुत्वा जनाज्जिनो वीरः स्यात् त्विति द्रुतमागते ॥७३४॥ नाथं मत्वा च नत्वा च पूरक्षानिदमूचतुः । रे नामुं वित्थ सिद्धार्थसुतं वीरं सुरस्तुतम् ॥७३५॥ इत्याकर्ण्य भयाकीर्णास्ते नत्वाऽक्षमयन् प्रभुम् । विज्ञाय वज्री वज्रेण माऽस्मान् भस्मीकरोत्विति ॥७३६।। वैशाली प्रत्यचालीच्च नाथः पथि पथान्तरम् । प्रेक्ष्याह मङ्खो याम्यस्मिन् पथि नैमि त्वया समम् ॥७३७॥ 5 कुट्यमानं न मां पासि कुट्ये त्वत्कुट्टकैरपि । त्वां च मे सेवितुः कष्टाद् भोज्यं भवति वा न वा ॥७३८॥ मयि सेवाकलादक्षे स्वविपक्षे च तुल्यधीः । इति त्वामविशेषज्ञं मूढोऽहमिव कः श्रयेत् ॥७३९॥ सेवा देवार्य ! पूर्वं ते या कृता तां स्मरिष्यसि । नातः परं करिष्यामि गमिष्यामि पथाऽमुना ॥७४०॥ अथाभ्यधित सिद्धार्थः स्वचित्तरुचितं कुरु । वज्रलेपमयी चेयं शैली न: केन लुप्यते ॥७४१॥ ययौ सिंह इवाथैको वैशालीवर्त्मना विभुः । यूथभ्रष्ट इव क्रोष्टा मङ्खो राजगृहाध्वना ॥७४२॥ 10 परमाधार्मिकैर्भीमं भवीव नरकं तेतः । गोशालः प्राविशत् पञ्चशतचौरैर्वृतं वनम् ॥७४३॥ नग्नोऽपि निष्फलो मा भूदिति चौराः पृथक् पृथक् । मातुलोक्त्यैनमाहूयाऽऽरुह्य चाऽवाहयन् मुदे ॥७४४॥ तत्कुतूहलनिविण्णैस्तैर्मुक्तोऽन्यत्रगामिभिः । महावाहनया श्वासशेष एष व्यचिन्तयत् ॥७४५।। प्रथमा स्वामिहीनस्य दीनस्येयं विपन्मम । अल्पीकृतमृतिर्मातृवियुक्तस्य शिशोरिव ॥७४६॥ तत्र प्रभुप्रभावो वा शक्राद्यो वा सुखजः । उन्मूलयत्यापदं मे लतां दन्तीव लीलया ॥७४७॥ 15 कल्पद्रुः स्नुहिवच्चिन्तामणिः कर्करवन्मया । पशुवत् कामधेनुधिग् जनवन्मुमुचे गुरुः ॥७४८॥ योगीव परमात्मानं पश्यन् द्रक्ष्यामि चेत् प्रभुम् । तल्लयं तन्न मोक्ष्यामि कण्ठस्थेऽपि हि जीविते ॥७४९॥ इति ध्यात्वा प्रभुप्रेक्षामतिर्बभ्राम स क्षितिम् । श्रेयसां जङ्गमः शैलो वैशाली चागमत् प्रभुः ॥७५०॥ स्थितः कर्मारशालायां तत्रेशस्तदनुज्ञया । षण्मासरोगी कल्यः संस्तत्राऽगात् कोऽपि कर्मकृत् ॥७५१॥ प्रभुं संप्रेक्ष्य दुष्कर्मा कारः कोपकर्मठः । पाखण्ड्यशकुनायेति घनमुत्पाट्य धावितः ॥७५२॥ 20 क्व स्वामीति तदा दत्तावधिविभुवधोत्सुकम् । हरिर्घनेन तेनैव तं कारममारयत् ॥७५३।। गत्वा बिभीलकोद्यानं ग्रामाकेऽथ निवेशने । बिभीलकस्य यक्षस्य धाम्नीशः प्रतिमां स्थितः ॥७५४॥ प्रभुं प्राक्तनसम्यक्त्वदक्षो यक्षो बिभीलकः । दिव्यैरपूजयद् द्रव्यैरात्मानं सुकृतैरिव ॥७५५॥ गत्वाथ शालिशीर्षाह्वग्रामारामभुवं विभुः । हिमोमिनिर्मितश्लाघे माघे प्रतिमया स्थितः ॥७५६॥ भार्या विजयवत्याख्या त्रिपृष्ठत्वे प्रभोरभूत् । अतागुपचाराप्तितप्तैवेयं व्यपद्यत ॥७५७॥ 25 १. त्वं C, L | २. गत:- K। ३. शालो० C, L, P | टि. 1. यथा स्तुहिबुद्ध्या कल्पद्रुः मुमुचे, कर्करबुद्ध्या चिन्तामणिः मुमुचे, पशुबुद्ध्या कामधेनुः, (तद्वद्) सामान्यजनबुद्ध्या गुरुः मया मुमुचे । इत्यर्थः । स्नुहिः(स्त्री) 'थोर'वृक्षः इति भाषायाम् । 2. कल्यः- नीरोगी ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy