SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] उपनन्दगृहं मङ्खोऽविक्षद्भिक्षार्थमुत्सुकः । उपनन्दं निनिन्दाऽयमुषिते ढौकितेऽन्धसि ॥६३२॥ उपनन्दाज्ञया दासी न्यासीचक्रेऽस्य मूर्द्धनि । तं कूरं क्रूरधीः सोऽपि क्रोधान्धो भिक्षुरभ्यधात् ॥६३३॥ मद्गुरोः सद्गुरोः किञ्चित् तपस्तेजोऽस्ति वा यदि । तेनेदं दह्यतां गेहं ज्वलन्मत्स्वान्तशान्तये ॥६३४॥ मा वन्ध्योऽस्यापि शापो भूत्स्वामिनामग्रहादिति । अधाक्षुर्मक्षु तद्धाम तत्प्रदेशचराः सुराः ॥६३५॥ अथ द्विमासक्षपणद्वितयस्य प्रतिज्ञया । चकार पुरि चम्पायां तृतीयां प्रावृषं प्रभुः ॥६३६॥ 5 कायोत्सर्गेण तैस्तैश्चासनैरुत्कटिकादिभिः । स्थिर: प्रभाभृन्नाथोऽभान्नानारीतिस्थसिद्धवत् ॥६३७॥ द्वितीयं पारणं पूर्या बहि: कृत्वा गतः प्रभुः । मझेन सह कोल्लाके स्थितः शून्ये गृहे निशि ॥६३८॥ विद्युन्मत्या समं दास्या रन्तुं ग्रामेशजस्तदा । सिंहस्तद्गृहमागत्य कोऽप्यस्तीहेत्यभाषत ॥६३९॥ तदा प्रतिमया तिष्ठन् न मौनममुचत्प्रभुः । द्वास्थितोऽदित मोऽपि नोत्तरं कपटोत्तरः ॥६४०॥ चित्रं तत्र विलस्याथ निर्याति मिथुने चिरात् । विद्युन्मती मन्दमतिर्गोशालः पाणिनाऽस्पृशत् ॥६४१॥ 10 स्वामिन् पस्पर्श कोपीह मामित्युक्ते तयोच्चकैः । तं सिंहः कुपितो धृत्वा चिरमुत्कुट्य यातवान् ॥६४२॥ ऊचेऽथ नाथं गोशालो हतोऽहं पश्यतोऽपि ते । सिद्धार्थः स्माह दुःशील ! सर्वमेतत् तवाल्पकम् ॥६४३॥ पत्रपाले प्रभुामे प्राग्वत् शून्यगृहे निशि । द्वितीयेऽह्नि स्थितस्तत्र मङ्खः कोणेऽविशद् भयात् ॥६४४॥ एत्य दन्तिलया दास्या स्कन्दोऽत्र ग्रामणीसुतः । उक्त्वा सिंह इवानाप्योत्तरं रेमे रसोत्तरम् ॥६४५॥ स्कन्देऽथ याति गोशालोऽहसदुच्चैस्ततः क्रुधा । छन्नोऽपश्यस्त्वमित्युक्त्वा तं संकुट्य च सोऽगमत् ॥६४६॥ 15 शिष्योऽभ्यधात् प्रभुं किं मां कुट्यमानमुपेक्षसे । सिद्धार्थः स्माह किं वध्यो मुखदोषान्न तित्तिरिः ? ॥६४७॥ चम्पकरमणीयाख्यं कुमारग्रामभूषणम् । अथोद्यानं श्रितो विश्वपतिः प्रतिमया स्थितः ॥६४८॥ ऋद्धः कूपनयस्तत्र कुलालोऽभूत् सुराप्रियः । तच्छालायां स्थितः पार्श्वशिष्यः शिष्यवृतस्तदा ॥६४९॥ स सूरिर्मुनिचन्द्राख्यः स्वं शिष्यं वर्द्धनाह्वयम् । गच्छे न्यस्य जिनकल्पप्रतिकर्मण्यभूद्रतः ॥६५०॥ इतश्च नाथं मध्याह्ने भिक्षायै शठ आह्वयत् । सिद्धार्थोऽभ्यदधादद्योपोषिता वयमास्महे ॥६५१॥ 20 भिक्षार्थमथ गोशालो ग्रामेऽगाच्चित्रचीवरान् । पार्श्वशिष्यानिहालोक्य के यूयमिति सोऽब्रवीत् ॥६५२॥ श्रीपार्श्वस्य वयं शिष्या निर्ग्रन्थास्तैरितीरिते । स ऊचे वस्त्रपात्रादिभृतां निर्ग्रन्थता क्व वः ॥६५३॥ स्वस्मिन् देहेऽपि निस्नेहो वस्त्रादिग्रन्थवर्जितः । मम धर्मगुरुर्यादृग् निर्ग्रन्थस्तादृगुच्यते ॥६५४॥ अजानन्तो जिनं तेऽपि जगुर्यादृग् भवान् किल । आत्तलिङ्गः स्वयं तादृग् धर्माचार्योऽपि ते किमु ? ॥६५५॥ स क्रुधोचे तपस्तेजो मद्गुरोर्यदि तेन वः । दह्यतामाश्रयो नेदं स्यात्त्वद्वाचेति तेऽवदन् ॥६५६॥ एत्य मङ्खो विलक्षोऽथ प्रभुमूचे मयाऽऽश्रयः । त्वन्निन्दिना दह्यतामित्युक्ते न किमदह्यत ॥६५७॥ 25 १. पात्रपाले-P । टि. 1. अन्धस्-अन्नं, तस्मिन् । 2. विविधया रीत्या स्थिताः सिद्धवत् इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy