SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] सुविज्ञेनाऽप्यविज्ञाय प्रमादाद् वैभवं तव । यन्मया न पुराऽकारि भक्तिस्तेनाऽस्मि वञ्चितः ||६०६ ॥ भौ तूष्णीक वेदमुक्त्वा प्राप्य च शिष्यताम् । न पार्श्वममुचद् भिक्षाकुक्षिम्भरिरहर्निशम् ||६०७॥ द्वितीयमासक्षपणे प्राप्तः सद्मनि खाद्यकैः । प्रत्यलाभि गृहस्थेनाऽऽनन्देनानन्दिना प्रभुः ||६०८|| ततस्तृतीयमासान्तपारणे पारितः प्रभुः । सुनन्दगृहिणाऽऽहारैः सर्वकामगुणाभिधैः ||६०९ ॥ अथ कार्त्तिकराकायां गोशालोऽसावचिन्तयत् । श्रूयतेऽसौ गुरुर्ज्ञानी ज्ञानं विज्ञास्यतेऽस्य तत् ॥६१०॥ अथापृच्छत् प्रभुं किं किं भिक्षायां लप्स्यते मया । पुरान्तर्वर्त्तमानेऽद्य वर्षपर्वणि सर्वतः ॥६११॥ अथाभ्यधित सिद्धार्थस्तीर्थङ्करतनूचरः । सौवीरं कौद्रवं कूरं कूटं रूपकमाप्स्यसि ॥६१२॥ अथ बभ्राम सैद्वल्भाकामो धामनि धामनि । आदिनान्तं क्वचित्किञ्चिन्नापत् क्षुत्तापभागसौ ॥६१३॥ हर्म्यं कर्मकृतः कस्याप्यपराह्णेऽभ्युपेयुषा । सिद्धार्थवाचां संवादि सर्वमासादि तेन तत् ॥६१४॥ 10 अद्वितीयो द्वितीयां तामतीत्य प्रावृषं प्रभुः । कोल्लाके सन्निवेशेऽगान्नालन्दासन्निवेशतः ॥६१५॥ ब्राह्मणान् बहुलान् गेहे ब्राह्मणो बहुलाभिधः । तदा चाऽभोजयत् तत्र भिक्षायै चागतः प्रभुः ॥६१६॥ प्रत्यलाभि प्रभुस्तेन क्षैरेयीशर्कराघृतैः । द्युसदः सदने तस्य पञ्चदिव्यानि चक्रिरे ॥६१७॥ इतश्च तादृग्लाभेन लज्जमानः शनैः शनैः । तां सायं तन्तुवायस्य शालां गोशाल आयौ ॥६१८॥ अपश्यन् स प्रभुं तत्र लोकान् पृच्छन् पदे पदे । नालन्दान्तः परिभ्रान्तः प्रवृत्ति नाऽप तु क्वचित् ॥६१९॥ भूयोऽभूवं वराकोऽहमेकाकीति स चिन्तयन् । आमुण्ड्यमुण्डमुन्मुक्तचीरो वीरोत्सुकोऽचलत् ॥६२०॥ स कोल्ला गतः श्रुत्वा रत्नवृष्टि द्विजौकसि । पश्यन्निपुणमेकत्र प्राप प्रतिमया प्रभुम् ॥६२१॥ 1 5 15 ५८ त्वाऽथ स प्रभुं प्राह नाहं शिष्यीकृतः पुरा । निःसङ्ग ! मुक्तवस्त्रादिसङ्गं स्वीकुरु सम्प्रति ॥६२२॥ न त्वां विना दिनाधीशमिवाब्जस्य रतिर्मम । तत्स्वीकारात् कुरु दयां निर्ममोऽपि ममोपरि ||६२३॥ त्वया दृशाब्जसदृशा स्वीकृतोऽपि न वेद्मि किम् । सुधाकिरा यदि गिरा स्वीकरोषि पृणोमि तत् ॥६२४।। 20 तद्भवान् भाविनोऽनर्थान् विदन्नप्यममोऽपि च । स्वीचक्रे तद्वचः स्वामी क्वामी न किल वत्सलाः ॥६२५॥ विहरन् सह नाथेन स पथि प्रेक्ष्य पायसम् । संपच्यमानं गोपालैः प्राह नाथेह भुज्यते ॥ ६२६ ॥ सिद्धार्थोऽभिदधेऽमीषां भाण्डं खण्डीभविष्यति । ऊचे स तानुखास्फोटं सर्वविद्वक्ति मद्गुरुः ॥६२७॥ तत्तैर्भिया वंशदलैर्बद्ध्वाप्यधिकतन्दुला । उखाऽस्फुटत् तदप्यादन् पायसं कर्परेषु ते ॥ ६२८॥ तदलाभे विधिं निन्दन् मङ्खः स्वामिनमन्वगात् । कमपि ब्राह्मणग्रामं जगाम च जगद्गुरुः ॥६२९॥ द्वौ विभागाधिपौ नन्दोपन्दौ तत्र सोदरौ । नन्दस्य पाटके स्वामी प्रविष्टः षष्ठपारणे ॥६३०॥ दधिकूरकरम्भेण प्रभुर्नन्देन पारितः । अकारि तद्गृहे देवैः पञ्चदिव्यमहोत्सवः ॥ ६३१ ॥ 25 टि. 1. सद्वल्भा - सुभोजनम् इत्यर्थः । 2. दिनस्यान्तं यावत् । 3. उखा स्त्री० 'रांधवानुं पात्र' 'हांडली' 'तपेली' इति भाषायाम् श० २० म० भा० १ पृ० ३७१ ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy