SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 79 अत्र च भूयान् विस्तरोऽस्ति स चावश्यकवृत्त्यादिभ्योऽवसेयः अथ प्रकृतम्वक्रा गतिश्चतुर्धा स्याकैरेकादिभिर्युता । तत्राद्या दिक्षणैकैकक्षणवृद्धया क्रमात्पराः ॥ १०५३ ॥ तथाहियदोर्ध्वलोकपूर्वस्या, अधः श्रयति पश्चिमाम् ॥ एकवक्रा द्विसमया, ज्ञेया वक्रा गतिस्तदा ॥ १०५४ ॥ समश्रेणिगतित्वेन, जन्तुरेकेन यात्यध: । द्वितीयसमये तिर्यग, उत्पत्तिदेशमाश्रयेत् ॥ १०५५ ॥ पूर्वदक्षिणोर्ध्वदेशादधश्चेदपरोत्तराम् । व्रजेत्तदा द्विकुटिला, गतिस्त्रिसमयात्मिका ॥ १०५६ ॥ एकेनाधस्समश्रेण्या, तिर्यगन्येन पश्चिमाम् । तिर्यगेव तृतीयेन, वायव्यां दिशि याति सः ॥ १०५७ ॥ त्रसानामेतदन्तैव, वक्रा स्यान्नाधिका पुनः । स्थावराणां चतुःपञ्चसमयान्तापि सा भवेत् ॥ १०५८ ॥ तत्र चतुःसमया त्वेवंत्रसनाड्या बहिरधोलोकस्य विदिशो दिशम् । यात्येकेन द्वितीयेन, त्रसनाड्यन्तरे विशेत् ॥ १०५९ ॥ ऊर्ध्वं याति तृतीयेन, चतुर्थे समये पुन: । त्रसनाड्या विनिर्गत्य, दिश्यं स्वस्थानमाश्रयेत् ॥ १०६०॥ दिशो विदिशि याने तु, नाडीमाये द्वितीयके । ऊर्च 'चाधस्तृतीये तु, बहिर्विदिशि तुर्यके ॥ १०६१ ॥ यदोक्तरीत्या विदिशो, जायेत विदिशि क्वचित् । तदा तत्समयाधिक्यात्, स्यात्पञ्चसमया गतिः ॥ १०६२ ॥ उक्तं च–'विदिसाओ दिसं पढमे, बीए पइस नाडिमछमि । उद्धं तइए तुरिए उ, नीइ विदिसं तु पंचमए' ॥ इति भगवतीवृत्तौ शतक १४ प्रथमोद्देशके ॥ भगवतीसप्तमशतकप्रथमोद्देशके तु पञ्चसामयिकी विग्रहगतिमाश्रित्य इत्थमुक्तं दृश्यते । इदं च सूत्रे न दर्शितम् । प्रायेणेत्थमनुत्पत्तिरिति ॥ व्यवहारापेक्षया च, भवेदाहारकोऽसुमान् । गतौ किलैकवक्रायां, समयद्धितयेऽपि हि ॥ १०६३ ॥ तथाहि समये पूर्वे, शरीरमेष उत्सृजेत् । तस्मिन्पुनः तच्छरीरयोग्या: केचन पुद्गलाः ॥ १०६४ ॥ लोमाहारेण सम्बन्धमायान्ति जीवयोगत: । औदारिकादिपुद्गलादानं चाहार उच्यते ॥ १०६५ ॥ एवमत्राद्यसमये, आहार: परिभावितः । सर्वत्रैव द्विवक्रादावप्याद्यक्षण आहृतिः ॥ १०६६ ॥ द्वितीयसमये चासावुत्पत्तिदेशमापतेत् । तदा तद्भवयोग्याणून्, यथासम्भवमाहरेत् ॥ १०६७ ॥ द्विवक्रा तु त्रिसमया, मध्यस्तत्र निराहतिः । आद्यन्तयोः समययोराहार: पुनरुक्तवत् ॥ १०६८ ॥ एवं च त्रिचतुर्वक्रे, चतुःपञ्चक्षणात्मके । मध्यास्तयोर्निराहाराः, साहारावादिमान्तिमौ ॥ १०६९ ॥ यदाहुः-इगदुतिचउवक्कासु, दुगाइसमयेसु परभवाहारो । दुगवक्काइसु समया, इगदोतिन्नि उ अणाहारा ॥ [बृहत्संग्रहणी गाथा-३३१] भवस्य भाविन: पूर्वे, क्षणे प्राग्वपुषा सह । असम्बन्धादनाप्त्या च, भाविनोऽङ्गस्य नाहृतिः ॥ १०७० ॥ १. वा इति पाठः
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy