________________
690
एभ्योऽनुभागबन्धस्य, स्थानेभ्योऽनन्तसंगुणाः । एकाध्यवसायोपात्ताः, कर्हिदलिकाणवः ॥ १६८ ॥ तेभ्योऽप्यनन्तगुणिताः, कर्माणुषु रसांशकाः । तच्च भावितमेव प्राक्, वर्गणास्पर्द्धकोक्तिभिः ॥ १६९ ॥
तथोक्तं पञ्चसंग्रहे-“सेढिअसंखेजसे जोगट्ठाणा तओ असंखिज्जा । पगडीभेया तत्तो ठिइभेया होति तत्तोवि ॥ ठिइबंधज्झवसाया तत्तो अणुभागबंधठाणाणि । तत्तो कम्मपएसाणंतगुणातो
रसच्छेया” ॥ [पञ्चमदार श्लोक ७५, ७६] अथ प्रकृतं-जीवोऽनुभागबन्धाध्यवसायस्थानकान्यथ । मरणेन स्पृशत्येकः, सर्वाणि निरनुक्रमम् ॥ १७० ॥ कालेन यावता कालस्तावान् केवलिनोदितः । भावतः पुद्गलपरावतो बादर आगमे ॥ १७१ ॥ एतान्ये स्पृशत्येकः, क्रमात्कालेन यावता । भावत: पुद्गलपरावर्त्तः सूक्ष्मश्च तावता ॥ १७२ ॥ अयं भाव:कश्चित्सर्वजघन्येऽङ्गी, य: कषायोदयात्मके । वर्तमानोऽध्यवसायस्थाने प्राप्तो मृतिं ततः ॥ १७३ ॥ भूयसापि हि कालेन, स एवाङ्गी द्वितीयके । आद्यात्परेऽध्यवसायस्थानके म्रियते यदि ॥ १७४ ॥ तदेव मरणं तस्य, गण्यते लेख्यके बुधैः । नान्यान्युत्क्रमभावीनि, तान्यनन्तान्यपि स्फुटम् ॥ १७५ ॥ कालान्तरे चेद्भूयोऽपि, द्वितीयस्मादनन्तरे । तृतीये म्रियते सोऽध्यवसायस्थानके स्थितः ॥ १७६ ॥ तदा तृतीयं मरणं, गण्यते तस्य लेख्यके । त्यक्तक्रमाणि शेषाणि, नानन्तान्यपि तान्यहो ॥ १७७ ॥ एवं क्रमेण सर्वाणि, तानि कालेन यावता । स्पृश्यन्ते म्रियमाणेन, तेन संसारवारिधौ ॥ १७८ ॥ तावान् काल: स्यादनन्तकालचक्रमितो महान् । भावत: पुद्गलपरावतः सूक्ष्मो जिनोदितः ॥ १७९ ॥ क्षेत्रत: पुद्गलपरावर्तों यसूक्ष्म ईरित: । उपयोगी मार्गणायां, स एवाद्रियते श्रुते ॥ १८० ॥
___ तथोक्तं जीवाभिगमसूत्रे सादि सान्तमिथ्यादृष्टिस्थितिनिरूपणाधिकारे-'जे से साइए सपज्जवसिए मिच्छट्ठिी से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंताओ ओसप्पिणिउसिप्पिणिओ
कालओ, खेत्तओ अवड्ढं पोग्गलपरियट्ट देसूणमित्यादि ।' । येऽन्ये च पुद्गलपरावर्ता: सप्तात्र दर्शिताः । ते स्युः प्ररूपणामात्रं, न क्वाप्येषां प्रयोजनम् ॥ १८१ ॥ बादरेषु चतुर्वेषु, दर्शितेषु यथाविधि । भवन्ति सुगमा: सूक्ष्मा, इत्येवैषां प्रयोजनम् ॥ १८२ ॥ नन्वत्र पुद्गलपरावर्तोऽणूनां दशान्तरम् । तद्व्यपुद्गलपरावर्त एवास्ति नापरे ॥ १८३ ॥ तत्कथं पुद्गलपरावर्तशब्दः प्रवर्तते । क्षेत्रकालादिभेदेषु, बूमहे श्रूयतामिह ॥ १८४ ॥ परावतः पुद्गलानां, शब्दव्युत्पत्तिकारणम् । प्रवृत्तिहेतुस्त्वनन्तकालचक्रप्रमाणता ॥ १८५ ॥ दावर्थधौ भजतः, शब्दसंबन्धहेतुताम् । शब्दव्युत्पादकः शब्दप्रवृत्तिजनकोऽपि च ॥ १८६ ॥ यो गच्छति स गौरत्र, शब्दव्युत्पत्तिकृद्गतिः । शृङ्गसास्नादिमत्त्वं तु, साथै शब्दप्रवृत्तिकृत् ॥ १८७ ॥