SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 53 तथोक्तम्-तित्थंकराइपूअं, दणऽण्णेण वावि कज्जेण । सुअसामाइयलाभो, होई अभव्वस्स गंठिमि ॥ अर्हदादिविभूतिं अतिशयवतीं दृष्ट्वा धर्मादेवंविधः सत्कार: देवत्वराज्यादयः वा प्राप्यन्ते इत्येवमुत्पन्नबुद्धे रभव्यस्यापि ग्रन्थिस्थानं प्राप्तस्य तद्भिभूतिनिमित्तमिति शेषः । देवत्वनरेन्द्रत्वसौभाग्यबलादिलक्षणेन अन्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याभव्यस्यापि कष्टानुष्ठानं किञ्चित् अङ्गीकुर्वतरज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् । तस्यापि एकादशाङ्गपाठानुज्ञानात् [इति विशेषावश्यकसूत्रवृत्तौ श्लो. १२२४] भव्या अपि वलन्तेऽत्रागत्य रागादिभिर्जिताः । केचित्कर्माणि बध्नन्ति, प्राग्वद्दीर्घस्थितीनि ते ॥ ५८१ ॥ केचित्तत्रैव तिष्ठन्ति, तत्परीणामशालिन: । न स्थिती: कर्मणामेते, वर्धयन्त्यल्पयन्ति वा ॥ ५८२ ॥ चतुर्गतिभवा भव्याः, संज्ञिपर्याप्तपञ्चखाः । अपार्द्धपुद्गलपरावर्त्तान्त विमुक्तयः ॥ ५८३ ॥ तीव्रधारपशुकल्पाऽपूर्वाख्यकरणेन हि । आविष्कृत्य परं वीर्य, ग्रन्थि भिन्दन्ति केचन ॥ ५८४ ॥ यथा जनास्त्रयः केऽपि, महापुरं यियासवः । प्राप्ताः क्वचन कान्तारे, स्थानं चौरभयङ्करम् ॥ ५८५ ॥ तत्र द्रुतं द्रुतं यान्तो, ददृशुस्तस्करद्वयम् । तदृष्ट्वा त्वरितं पश्चादेको भीत: पलायित: ॥ ५८६ ॥ गृहीतश्चापरस्ताभ्यामन्त्यस्त्ववगणय्य तौ । भयस्थानमतिक्रम्य, पुरं प्राप पराक्रमी ॥ ५८७ ॥ दृष्टान्तोपनयश्चात्र, जना जीवा भवोऽटवी । पन्थाः कर्मस्थितिर्ग्रन्थिदेशस्त्विह भयास्पदम् ॥ ५८८ ॥ रागद्वेषौ तस्करौ दौ, तभीतो वलितस्तु स: । ग्रन्थिं प्राप्यापि दुर्भावाद्यो ज्येष्ठस्थितिबन्धकः ॥ ५८९ ॥ चौररुद्धस्तु स ज्ञेयस्तादृग्रागादिबाधितः । ग्रन्थि भिनत्ति यो नैव, न चापि वलते ततः ॥ ५९० ॥ स त्वभीष्टपुरं प्राप्तो, योऽपूर्वकरणाद्रुतम् । रागद्वेषावपाकृत्य, सम्यग्दृर्शनमाप्तवान् ॥ ५९१ ॥ सम्यक्त्वमौपशमिकं, ग्रन्थि भित्वाऽश्नुतेऽसुमान् । महानन्दं भट इव, जितदुर्जयशात्रवः ॥ ५९२ ॥ तच्चैवम् अथानिवृत्तिकरणेनातिस्वच्छाशयात्मना । करोत्यन्तकरणमन्तर्मुहूर्तसम्मितम् ॥ ५९३ ॥ कृते च तस्मिन्मिथ्यात्वमोहस्थितिर्दिधाभवेत् । तत्राद्यान्तरकरणादधस्तन्यपरोप्रंगा ॥ ५९४ ॥ तत्राद्यायां स्थितौ मिथ्यादृक् स तद्दलवेदनात् । अतीतायामथैतस्यां, स्थितावन्तर्मुहूर्त्ततः ॥ ५९५ ॥ प्राप्नोत्यन्तरकरणं, तस्याद्यक्षण एव सः । सम्यक्त्वमौपशमिकमपौद्गलिकमाप्नुयात् ॥ ५९६ ॥ यथा वनदवो दग्धेन्धनः प्राप्यातृणं स्थलम् । स्वयं विध्यायति तथा, मिथ्यात्वोग्रदवानलः ॥ ५९७ ॥ अवाप्यान्तरकरणं क्षिप्रं विध्यायति स्वयम् । तदौपशमिकं नाम, सम्यक्त्वं लभतेऽसुमान् ॥ ५९८ ॥ अत्रायमौपशमिकसम्यक्त्वेन सहाप्नुयात् । देशतो विरतिं सर्वविरतिं वाऽपि कश्चन ॥ ५९९ ॥ ___ तथोक्तं शतकचुणो–उवसमसम्मदिट्ठी अन्तरकरणे ठिओ कोई देसविरइयंपि लभेड़, कोई पमत्तापमत्तभावंपि । सासायणो पुण न किंपि लभेइत्ति ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy