SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 51 स्तोका मनस्विनोऽसंख्यगुणाः श्रोत्रान्वितास्ततः । चक्षुर्प्राणरसज्ञाढ्याः, स्युः क्रमेणाधिकाधिकाः || ५४३ ॥ अनिन्द्रियाश्च निर्द्दिष्टा, एभ्योऽनन्तगुणाधिकाः । स्पर्शनेन्द्रियवन्तस्तु तेभ्योऽनन्तगुणाधिकाः ॥ ५४४ ॥ लोकैश्च — चक्षुः श्रोत्रघ्राणरसनत्वङ्मनोवाक्पाणिपायूपस्थलक्षणान्येकादशेन्द्रियाणि सुश्रुतादौ उक्तानि ॥ नाममालायामपि बुद्धीन्द्रियं स्पर्शनादि, पाण्यादि तु क्रियेन्द्रियम्, इत्यभिहितम्, इतीन्द्रियाणि ॥ २२ ॥ " संज्ञा येषां सन्ति ते स्युः, संज्ञिनोऽन्ये त्वसंज्ञिनः । संज्ञिनस्ते च पञ्चाक्षा, मनःपर्याप्तिशालिनः ॥ ५४५ ॥ ननु संमूच्छिमपञ्चाक्षान्तेष्वेकेन्द्रियादिषु । आहाराद्याः सन्ति संज्ञास्ततस्ते किं न संज्ञिनः ॥ ५४६ ॥ अत्रोच्यते ओघरूपा दशाप्येतास्तीव्रमोहोदयेन च । अशोभना अव्यक्ताश्च, तन्नाभिः संज्ञिता मताः ।। ५४७ ।। निद्राव्याप्तोऽसुमान् कण्डूयनादि कुरुते यथा । मोहाच्छादितचैतन्यास्तथाऽऽहाराद्यमी अपि ।। ५४८ ॥ ततश्च– संज्ञासम्बन्धमात्रेण, न संज्ञित्वमुरीकृतम् । न ह्येकेनैव निष्केण, धनवानुच्यते जनै: ।। ५४९ । अतादृग्रूपयुक्तोऽपि, रूपवान्नाभिधीयते । धनी किन्तु बहुद्रव्यै, रूपवान् रम्यरूपतः ।। ५५० ।। महत्या व्यक्तया कर्मक्षयोपशमजातया । संज्ञया शस्तयैवाङ्गी, लभते संज्ञितां तथा ।। ५५१ ।। इदमर्थतो विशेषावश्यके ॥ तश्च - येषामाहारादिसंज्ञा, व्यक्तचैतन्यलक्षणाः । कर्मक्षयोपशमजाः, संज्ञिनस्तेऽपरेऽन्यथा ।। ५५२ ।। दीर्घकालिक्यादिका वा, संज्ञा येषां भवन्ति ते । संज्ञिनः स्युर्यथायोगमसंज्ञिनस्तदुज्झिताः ॥ ५५३ ॥ इति संज्ञितादि ॥ २३ ॥ वेदस्त्रिधा स्यात्पुंवेदः, स्त्रीवेदश्च तथा परः । क्लीबवेदश्च तेषां स्युर्लक्षणानि यथाक्रमम् ॥ ५५४ ॥ पुंसां तो योषिदिच्छा, स पुंवेदोऽभिधीयते । पुरुषेच्छा यतः स्त्रीणां स स्त्रीवेद इति स्मृतः ।। ५५५ ।। यतो द्वयाभिलाषः स्यात्, क्लीबवेदः स उच्यते । तृणफुंफुमकद्रङ्गज्वलनोपमिता इमे ।। ५५६ ।। पुरुषादिलक्षणानि चैवं प्रज्ञापनावृत्तौ स्थानाङ्गवृत्तौ च । योनिमृदुत्वमस्थैर्यं मुग्धता क्लीबता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ।। ५५७ ।। मेहनं खरता दार्द्धं शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ।। ५५८ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधा: प्राहुर्मोहानलसुदीपितम् ।। ५५९ ।। अभिलाषात्मकं देहाकारात्मकमथापरम् । नेपथ्यात्मकमेकैकमिति लिङ्गं त्रिधा विदुः ।। ५६० ॥ पुमांसोऽल्पाः स्त्रियः संख्यगुणाः क्रमादनन्तकाः । अवेदा: क्लीबवेदाश्व, सवेदा अधिकास्ततः ॥ ५६१ ॥ १. सामान्यरूपाः । २. संप्रधारणसंज्ञापेक्षयैव ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy