________________
50
भविष्यन्ति न केषाञ्चित्केषाञ्चित्पञ्च चाष्ट च । ज्ञेयानि तान्येकवारं, नरकं यास्यतोऽङ्गिनः ॥ ५२६ ॥ संख्येयान्येतानि संख्यावारं नरकयायिनः । असंख्येयान्यप्यनन्तान्येवं भाव्यानि धीधनैः ॥ ५२७ ॥ अतिक्रान्तान्यनन्तानि, सुरत्वे नारकस्य च । वर्तमानानि नैव स्यु वीनि पुनरुक्तवत् ॥ ५२८ ।। विजयादिविमानित्वे, यदि स्यु रकाङ्गिनाम् । नातीतानि भविष्यन्ति, पञ्चाष्ट दश षोडश ॥ ५२९ ॥ एवं सर्वगतित्वेन, सर्वेषामपि देहिनाम् । भावनीयान्यतीतानि, सन्ति भावीनि च स्वयम् ॥ ५३० ॥ नृत्वे नृणामतीतान्यनन्तान्यष्ट पञ्च च । सन्ति तद्भवमुक्तीनां, तानि भावीनि नैव च ॥ ५३१ ॥ अन्येषां तु मनुष्यत्वे, भावीनि पञ्च चाष्ट च । जघन्यतोऽपि स्युर्मुक्तिर्यन्न मानुष्यमन्तरा ॥ ५३२ ॥ अनुत्तरामराणां च, स्वत्वे सन्त्यष्ट पञ्च च । यदि स्युर्भूतभावीनि, तावन्त्येव तदा खलु ॥ ५३३ ॥ विजयादिविमानेषु, द्विरुत्पन्नो ह्यनन्तरे । भवे विमुक्तिमाप्नोति, ततो युक्तं यथोदितम् ॥ ५३४ ॥ अन्यजातित्वे त्वनन्तान्यतीतान्यथ सन्ति न । भावीनि संख्यान्येवैषां, नृत्ववैमानिकत्वयोः ॥ ५३५ ॥
तथोक्तं प्रज्ञापनावृत्तौ- इह विजयादिषु चतुर्पु गतो जीवो नियमात् ततरुध्धृतो न जातुचिदपि नैरयिकादिषु पञ्चेन्द्रियतिर्यक्पर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्केषु च मध्ये
समागमिष्यति, मनुष्येषु सौधर्मादिषु वा गमिष्यति इति ॥ सर्वार्थसिद्धदेवत्वे, सर्वार्थसिद्धनाकिनाम् । न स्युर्भूतभविष्यन्ति, सन्ति पञ्चाष्ट च स्फुटम् ॥ ५३६ ॥ तेषामन्यगतित्वे चातीतानि स्युरनन्तश: । नैव सन्ति भविष्यन्ति, नृगतावष्ट पञ्च च ॥ ५३७ ॥ संज्ञिपञ्चेन्द्रियाणां यत्, स्मृत्यादिज्ञानसाधनम् । मनो नोइन्द्रियं तच्च, द्विविधं द्रव्यभावतः ॥ ५३८ ॥ तत्र च-मन:पर्याप्त्यभिधाननामकर्मोदयादिह । मनोयोग्यवर्गणानामादाय दलिकान्यलम् ॥ ५३९ ॥ मनस्त्वेनापादितानि, जन्तुना द्रव्यमानसम् ॥ जिनैरुचै तथा चाह, नन्यध्ययनचूर्णिकृत् ॥ ५४० ॥
"मणपज्जत्तिनामकम्मोदयतो जोग्गे मणोदव्वे घेत्तुं मणत्तेण परिणामिया दब्बा दबमणो
भन्नइ” इति ॥ मनोद्रव्यावलम्बन, मन:परिणतिस्तु या । जन्तो वमनस्तत्स्यात्तथोक्तं पूर्वसूरिभिः ॥ ५४१ ॥
“जीवो पुण मणपरिणामकिरियावंतो भावमणो, किं भणियं होइ । मणदव्वालंबणो जीवस्स मणणवावारो भावमणो भन्नइ ।” इति नन्यध्ययनचूर्णौ ॥ अत एव च - द्रव्यचित्तं विना भावचित्तं न स्यादसंज्ञिवत् । विनापि भावचित्तं तु, द्रव्यतो जिनवद्भवेत् ॥ ५४२ ॥
तथोक्तं प्रज्ञापनावृत्तौ-"भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिन:”,
इति ॥ १. शतके तूत्कृष्टबन्धान्तरदर्शनप्रसंगे विजयाइसु इति जलहिसयं इति च गाथावृत्तौ अधिका भवाः, तिरिनिरयेतिवृत्तौ बन्धश्चान्यगतीनां