SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ 657 बाहुमूले निक्षिप्य यथाऽभ्राम्यस्त्वमम्बुधीन् । तथा त्वां साद्रिमुत्क्षिप्य लवणाब्धौ क्षिपाम्यहम् ॥ २८९ ॥ इत्युदीर्य विदार्य क्ष्मामष्टापदगिरेस्तले । प्रविश्य युगपद्विद्यासहस्रं मनसि स्मरन् ॥ २९० ॥ धराधरं तमुद्दध्रे, चलयन्नचलातलम् । झलज्झालायिताम्भोधि, पतगिरिशिरः शतम् ॥ २९१ ॥ अद्याप्ययं मयि क्रोधादनर्थं कुरुते हहा । मा भूद्भरतचैत्यानां भ्रंशोऽन्तरिति चिन्तयन् ॥ २९२ ॥ अवधिज्ञानवान्नानालब्धिर्वाली महामुनि: । गतस्पृहः शरीरेऽपि चैत्यत्राणाय केवलम् ॥ २९३ ॥ अपीडयत्पदाङ्गुष्ठाग्रेणाष्टापदभूमिकाम् । तेनाक्रान्तश्च भारार्त्तकन्धरो दशकन्धरः ॥ २९४ ॥ भयार्त्तः संकुचिद्गात्रो, रावयन् सकलां महीम् । आरावीद्भृशमाक्रन्दैस्ततोऽभूद्रावणाह्वयः ॥ २९५ ॥ अभूतां सोदरावस्य, भानुकर्णबिभीषणौ । स्वसा चन्द्रणखा पट्टराज्ञी मन्दोदरीति च ॥ २९६ ॥ भानुकर्णस्य कुम्भकर्ण इति, चन्द्रणखायाः सूर्पणखेति च नामान्तरं । 1 धनदत्तवसुदत्तसुहृद्यो ब्राह्मणः पुरा । आसीन्नाम्ना याज्ञवल्क्यः क्रमात्सोऽभूद्विभीषणः ॥ २९७ ॥ निहतः शम्भुना राज्ञा, श्रीभूतिर्यः पुरोहितः । शुभध्यानात्स चोत्पेदे, स्वर्गे च्युत्वा ततोऽभवत् ॥ २९८ ॥ सुप्रतिष्ठपुरे विद्याधरो नाम्ना पुनर्वसुः । द्वासप्ततिकलाशाली, चतुरः सुभगः सुधीः ॥ २९९ ॥ स चैकदा त्रिभुवनानन्दस्य चक्रवर्त्तिनः । सुतां कामवशो जह्रे, नामतोऽनङ्गसुदरीम् ॥ ३०० ॥ पुण्डरीकाख्यविजयाद्गच्छन्निजपुरीं प्रति । चक्रभृत्प्रहितैर्विद्याधरैः स रुरुधे युधे ॥ ३०१ ॥ विद्यास्त्रैर्विविधैर्नागतार्थ्याम्भोदानिलादिभिः । एतस्य युद्ध्यमानस्य, वैराग्यात्स्वविमानतः ॥ ३०२ ॥ क्वचिदननिकुज्जे सा, पपातानङ्गसुंदरी । विरराम ततो युद्धाद्धिरक्तात्मा पुनर्वसुः ॥ ३०३ ॥ समुद्रगुरुपादान्ते, ततः स्वीकृत्य संयमम् । काश्यां गतोऽन्यदाऽकार्षीन्निदानमिति चेतसा ॥ ३०४ ॥ अभविष्यं भवेऽस्मिंश्चेच्चक्रिणोऽर्द्धबलोऽप्यहम् । तन्मत्तश्चक्रिसैन्यार्त्याऽयास्यन्नानङ्गसुंदरी ॥ ३०५ ॥ भवान्तरेऽपि भूयासं, तपसानेन तादृशः । तथा प्राणप्रिया भूयात्, सैषा मेऽनङ्गसुंदरी ॥ ३०६ ॥ पुनर्वसुस्ततो जातः, सुरः स्वर्गे तृतीयके । चारित्रोपार्जितं तत्र, बुभुजे शं यथास्थिति ॥ ३०७ ॥ अतितीव्रं तपोऽकार्षीद्धनस्थानङ्गसुंदरी । विहितानशना चान्ते, जग्रसेऽजगरेण सा ॥ ३०८ ॥ ततः समाधिना मृत्वा, देवलोके तृतीयके । सुरत्वेन समुत्पेदे, बुभुजे चाद्भुतं सुखम् ॥ ३०९ ॥ इतश्च–नैमित्तिकोक्त्या स्ववधं, ज्ञात्वा दशरथात्मजात् । प्रैषीद्दशरथं हन्तुं, दशग्रीवो बिभीषणम् ।। ३१० ।। नारदर्षिर्दशरथभूभुजे द्राक् सधर्मणे । अजिज्ञपद्दशग्रीवसंसद्याकर्ण्य तां कथाम् ॥ ३११ ॥ श्रुत्वा दशरथोऽप्येवमयोध्याया विनिर्ययौ । समर्प्य मन्त्रिणे राज्यं, वेषान्तरतिरोहितः ॥ ३१२ ।। मूर्त्तिं दशरथस्याथ, कृत्वा लेप्यमय सुधीः । वेश्मन्यस्थापयन्मन्त्री, राज्ञः प्रख्यापयन् रुजम् ॥ ३१३ ॥ बिभीषणोऽपि तत्रैत्य, संरंभात्तमसि स्थिताम् । तन्मूर्ति लेप्यजां हत्वा कृतकृत्यो न्यवर्त्तत ॥ ३१४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy