SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ 655 वाराणस्यामग्निसिंहनृपशेषवतीसुतः । वासुदेवोऽभवन्नाम्ना, दत्तो मत्तपराक्रमः ॥ २३७ ॥ षट्पञ्चाशत्सहस्राब्दजीवितः सप्तमः स च । षड्विंशतिधनुस्तुङ्गो, नन्दनस्यानुजः स्मृतः ॥ २३८ ॥ इति दत्तः । भरतेऽत्र क्षेमपुरे, नयदत्तवणिक् सुतौ । धनदत्तवसुदत्तौ, सुनन्दाकुक्षिसंभवौ ॥ २३९ ॥ तत्र सागरदत्तोऽभूत्पुत्रो गुणधरोऽस्य च । पुत्री गुणवती पित्रा, धनदत्ताय सा ददे ॥ २४० ॥ मात्रा च रत्नप्रभया, श्रीकान्ताख्याय सा ददे: । वसुदत्तेन तज्ज्ञातं, याज्ञवल्क्यसुहृन्मुखात् ॥ २४१ ॥ वसुदत्तस्ततो भ्रातृस्नेहाद्गत्वाऽवधीन्निशि । श्रीकान्तं सोऽपि खड्गेन, वसुद्दत्तमुभौ ततः ॥ २४२॥ विन्ध्याटव्यां मृगौ जातावनूढा गुणवत्यपि । अभून्मृगी कृते तस्यास्तत्र युद्ध्वा मृतावुभौ ॥ २४३॥ मिथो वैरपरावेवं, भूयसश्चक्रतुर्भवान् । धनदत्तोऽप्यभूद्भ्रातृवियोगेनोन्मना भृशम् ॥ २४४ ॥ भ्रमन्निशि मुनीन् दृष्ट्वा, क्षुधितोऽयाचताशनम् । श्राद्धीकृतस्तैः प्रज्ञाप्य, धर्मं सौधर्ममासदत् ॥ २४५ ॥ महापुरे ततश्च्युत्वा, धारणीमेरुदेहभूः । अभूत्पद्मरुचिर्नाम, श्रेष्ठी श्रावकपुङ्गवः ॥ २४६ ॥ स चैकस्यासन्नमृत्यो:, परमेष्ठिनमस्क्रियाम् । वृषभस्य ददौ सोऽभूच्छत्रच्छायनृपाङ्गजः ॥ २४७ ॥ दत्ताराज्ञ्याः कुक्षिजातो, नाम्ना च वृषभध्वजः । स तत्रैव पुरे भ्राम्यन्, वृषमृत्युभुवं ययौ ॥ २४८ ॥ प्राप्तश्च जातिस्मरणं, तत्र चैत्यमचीकरत् । भित्तावालेखयामास तत्रासन्नमृतिं वृषम् ॥ २४९ ॥ परमेष्ठिनमस्कारदायिनं पुरुषं च तम् । अलीलिखत्समीपस्थसपर्याणतुरङ्गमम् ।। २५० ।। श्रेष्ठी पद्मरुचिस्तच्चापश्यत्तच्चैत्यमागतः । वृषभाय नमस्कारदानं स्वं वीक्ष्य विस्मितः ॥ २५१ ॥ नियुक्तैः पुरुषैस्तत्र, पृष्टश्चोचे यथास्थितम् । मया तुरगमारुह्य गच्छता गोकुले पुरा ॥ २५२ ॥ वृषभस्य नमस्कारो, ददे तदिह चित्रितम् । केनापि दृश्यते भित्तौ, विस्मितोऽहं तदीक्षणात् ॥ २५३ ॥ ततो नियुक्तपुरुषैर्विज्ञप्तौ वृषभध्वजः पूर्वोपकारिणं पद्मरुचिमेत्य नमोऽकरोत् ॥ २५४ ॥ राज्यं मम गृहाणेदं, त्वं मे देवो गुरु : प्रभुः । इत्युक्त्वा तेन सौहार्द्दमद्वैतमतनोदयम् ॥ २५५ ॥ तौ श्राद्धधर्ममाराध्योत्पन्नौ स्वर्गे द्वितीयके । ततः पद्मरुचिश्च्युत्वा मेरोरपरतोऽभवत् ॥ २५६ ॥ नन्दावर्त्तपुरे वैताढयाद्रौ नन्दीश्वराङ्गजः । नाम्ना च नयनानन्दः, कनकाभातनूद्भवः ॥ २५७ ॥ स राजादाय चारित्रं, तुर्ये स्वर्गेऽभवत्सुरः । ततश्च्युत्वा क्षेमापुर्यां प्राग्विदेहेष्ववातरत् ॥ २५८ ॥ विपुलवाहनभूपपद्मावत्योः सुतो नृपः । श्रीचन्द्रनामा प्रव्रज्य ब्रह्मलोकेन्द्रतां ययौ ॥ २५९ ॥ ततश्च्युत्वा पद्मनामा, बलदेवोऽष्टमोऽभवत् । रामोऽपराजिताकुक्षिजातो दशरथात्मजः ॥ २६० ॥ वृषभध्वजजीवस्तु, सुग्रीवोऽभूत्कपीश्वरः । पूर्वं कृतोपकारत्वादत्यन्तं पद्मवत्सलः ॥ २६१ ॥ श्रीकान्तोऽपि भवान् भ्रान्त्वा, मृणालकन्दपत्तने । शम्भुर्हेमवतीजातो, नृपोऽभूद्धज्रकम्बुभूः ॥ २६२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy