SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ 653 अभवद्ब्रह्मदत्तश्चान्तरे श्रीनेमिपार्श्वयोः । स्वरूपं चक्रिणामेवमुक्तं वक्ष्येऽथ शाह्मिणाम् ॥ १८९ ॥ त्रिपृष्ठश्च द्विपृष्ठश्च, स्वयंभूः पुरुषोत्तमः । तथा पुरुषसिंहश्च, पुरुषः पुण्डरीकतः ॥ १८० ॥ दत्तो नारायणः कृष्णो, वासुदेवा अमी नव । अचलो विजयो भद्रः, सुप्रभश्च सुदर्शनः ॥ १९१ ॥ आनन्दो नन्दन: पद्मो, राम श्चेति यथाक्रमम् । अमी विष्णुविमात्रेया, बलदेवा स्मृता नव ॥ १९२ ॥ अश्वग्रीवस्तारकश्च, मेरको मधुकैटभः । निशुम्भ बलि प्रह्लाद रावणा मगधेश्वरः ॥ १९३ ॥ नवानां वासुदेवानां, नवामी प्रतिविष्णवः । वासुदेवकरात्तस्वचक्रण प्राप्तमृत्यवः ॥ १९४ ॥ अथ पूर्वभवाद्येषां, वच्मि किञ्चित् श्रुतोदधेः । जीवो वीराहतो राजगृहे य: षोडशे भवे ॥ १९५ ॥ कोट्यब्दायुर्विश्वभूतिर्युवराजात्मजोऽभवत् । वनेऽतिनन्दने सोऽगादसन्ते रन्तुमन्यदा ॥ १९६ ॥ विशाखनन्दिना नुन्नो, वने तत्र रिंसुना । विश्वनन्दी नरेन्द्रस्तत्पितृव्यः स्वीयसूनुना ॥ १९७ ॥ सामन्तविजयव्याजादिश्वभूतिं ततो वनात् । निःसारयामास शूरः, सोऽप्यगात्तत्पुरं ततः ॥ १९८ ॥ विधेयं तं च वीक्ष्याशु, तस्मिन् व्रजति तद्धनम् । विशाखनन्दी प्रविष्टस्तत्रोचे सप्रियो भटैः ॥ १९९ ॥ दम्भोऽयं मत्पितृव्येण, मां निस्सारयितुं वनात् । सुतं च तत्रासयितुं, कृत इत्युच्चुकोप सः ॥ २०० ॥ समीपस्थं कपित्थुढे, ततो मुष्ट्या प्रहत्य सः । तत्फलौघं प्रपात्योा , योधांस्तानभ्यधात्क्रुधा ॥ २०१॥ मौलीन व: पातयाम्येवं, भक्तिः स्याद्राज्ञि चेन्न मे । यूयं जीवत रे स्वामिसंयुता मदुपेक्षिताः ॥ २०२ ॥ इत्युक्त्वाऽनर्थमूलत्वं, भोगानां परिभावयन् । संभूतमुनिपादान्ते, संयम प्रत्यपादि सः ॥ २०३ ॥ स दुष्करं तपः कुर्वन्नेकदा मथुरापुरे । मासक्षपणपर्यन्ते, गतो गोचरचर्यया ॥ २०४ ॥ तत्राहत्यैकया धेन्वा, कृशीयान् पातितो भुवि । तत्रोद्धाहार्थमेतेन, दृष्टो विशाखनन्दिना ॥ २०५ ॥ हसितश्च व ते बन्धो, कपित्थच्यावनं बलम् । ततः क्रुद्धः स तां धेनु, शृङ्गे धृत्वाम्बरेऽक्षिपत् ॥ २०६ ॥ निदानं कृतवांश्चैवं, तीव्रण तपसाऽमुना । भूयिष्ठवीर्यो भूयासमजय्यस्त्रिदशैरपि ॥ २०७ ॥ निदानं तदनालोच्य, ततो मृत्वा समाधिना । अभूत्स्वर्गे महाशुक्रे, उत्कृष्टस्थितिकः सुरः ॥ २०८ ॥ इतश्च पोतनपुरे, प्रजापतिरभून्नृपः । मृगावर्ती स्वपुर्ती स, वीक्ष्य कामवशोऽभवत् ॥ २०९ ॥ देशे पुरेऽन्तःपुरे च, रत्नस्य जनिमीयुषः । नृप एव प्रभुरिति, लोकसंमतिपूर्वकम् ॥ २१० ॥ तां पत्नीकृत्य बुभुजे, तादृश्कर्मानुभावतः । विश्वभूतिसुरश्च्युत्वा, तस्याः कुक्षाववातरत् ॥ २११ ॥ त्रिपृष्ठवासुदेवोऽसावशीतिधनुरुच्छ्रितः । तथा चतुरशीत्यब्दलक्षायुरचलानुजः ॥२१२ ॥ इति त्रिपृष्ठः ॥ युद्धे सुरूपवेश्यार्थं, निर्जितो विन्ध्यशक्तिना । सुभद्रगुरुपादान्ते, दीक्षां पर्वतकोऽग्रहीत् ॥ २१३ ॥ भूयासं तपसाऽनेन, विंध्यशक्तिविनाशक: । निदानमिति सोऽकार्षीत्पुरे कनकवस्तुनि ॥ २१४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy