SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ 651 ततः प्राणसमः पुत्रः, प्राणेशस्तु ततोऽधिकः । ध्यात्वेत्यात्मजघातं सा तद्दाक्षिण्यादमन्यत ॥ १४२ ॥ उक्तं च-“नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ” ॥ [ योगशास्त्र प्रका. २. श्लो. ८६ ] १४३ ॥ १४४ ॥ १४५ ॥ १४६ ॥ १५१ ॥ अथ मंत्री धनुर्दीर्घराजमूचे कृताञ्जलिः । यामि तीर्थमहं जीर्णः, पुत्रस्त्वां सेविता मम ॥ धीमाननर्थं मा कार्षीत्पतितोऽयमितो बहिः । इत्यूचे मंत्रिणं दीर्घो दंभकोमलया गिरा ॥ त्वयैव त्वत्प्रभो राज्यं, सनाथं साक्षिणो वयम् । तत्तपस्व तपोऽत्रैव, स्वैरं सुरसरितटे ॥ ततः स्वर्गापगातीरे, सत्रागारे स तस्थिवान् । पुरान्तः पुखार्त्ता च विदन् सर्वां सुतोदिताम् ॥ कन्यका पुष्पचूलस्य, ब्रह्मदत्तकृतेऽर्थिता । चुलनीदीर्घराजाभ्यां जिघांसुभ्यां छलेन तम् ॥ १४७ ॥ सुतं हन्तुं जतुगृहं, चुलनीदीर्घकारितम् । ज्ञात्वा सुरां द्विक्रोशां, धनुश्छन्नामकारयत् ॥ १४८ ॥ तत्सर्व पुष्पचूलस्य, धनुना ज्ञापितं रहः । ततः सोऽपि सुतास्थाने, दासीमप्रेषयद्वराम् ॥ १४९ ॥ जातेऽथ सुतविवाहे, सुतं प्रैषीत्स्नुषान्वितम् । जातुके वासभवने, चुलनी कुलनीलिका ॥ १५० ॥ बालं सुप्तं सुतं सद्यः, परिणीतं स्नुषान्वितम् । अन्त्यदेहापि चुलनी, जिघांसामास धिक् स्मरम् ॥ जाग्रत्येव ब्रह्रादत्ते, मित्रचित्रकथारसैः । जज्वाल चुलनीक्षिप्तो ज्वलनोऽस्मिन् गृहेऽभितः ॥ १५२ ॥ ततोऽधःस्थसुरङ्गयं क्ष्मां, मन्त्रिपुत्रेण दर्शिताम् । लूतापुटवद्भिय, निरगान्मित्रयुक् ततः ॥ १५३॥ धनुना धारितावश्वावारुतावुभावपि । निशि तस्यामयासिष्टां पञ्चाशद्योजर्नी द्रुतम् ॥ १५४ ॥ अतिश्रमाद्धिपन्नौ तौ, तुरङ्गौ पञ्चहायनौ । ततः पद्भ्यां प्रस्थितौ तौ, छन्नं दीर्घचमूभयात् ।। १५५ ।। प्राच्यपुण्यानुभावेन, ब्रह्मदत्तः पदे पदे । पर्यणैषीद्बहुतरा, भूचरी: खेचरीः कनीः ॥ १५६ ॥ क्रमात्स भूरिसंपत्तिः, पितृमित्रैस्त्रिभिर्नृपैः । ससैन्यैः कृतसाहाय्यः, काम्पील्यपुरमभ्यगात् ॥ १५७ ॥ रुद्धेऽभितः पुरे तस्मिन्, दीर्घोऽपि निरगाद्बहिः । तयोः प्रववृते युद्धं रामरावणयोखि ॥ १५८ ॥ अयुध्यतामथ ब्रह्मदत्तदीर्घौ परस्परम् । शस्त्रच्छलेन रोषाग्नि, क्षिपन्तौ चिरसञ्चितम् ॥ १५९ ।। खिन्नस्य ब्रह्मदत्तस्य, दुर्जये बलवत्यरौ । अलञ्चक्रे करं चक्ररत्नं पुण्यमिवाङ्गभृत् ॥ १६० ॥ दत्तायां दीर्घनिद्रायां, तेन दीर्घस्य दृष्यतः । चक्रिन् जयजयेत्यस्मिन्, पुष्पाणि ववृषुः सुराः ।। १६१ ॥ साधयित्वाथ षट्खण्डां, पृथिवी प्रौढशासनः । निदानोपार्जितांश्चक्री, भोगान् भुङ्क्ते स्म गृद्धिभाक् ॥ १६२ ॥ मां प्राप्तराज्यमाकर्ण्य, तूर्णं मित्रापतेरिति । दुर्दशासु सहायं यं, चक्री स्माह द्विजं पुरा ॥ १६३ ॥ स चक्रिणमुपेयाय, दीयमाने च वाञ्छिते । ऐच्छत् पत्नीधिया भोज्यं, प्रतिगेहं सदक्षिणम् ॥ आरभ्य स्वगृहाच्चक्री, ददौ तस्मै तदीहितम् । अन्यदा प्राक्संस्तुतोऽन्यस्तं विप्रः कोऽप्युपागमत् ॥ १६५ ॥ सोऽयाचिष्ट मुदा चक्रिभोज्यं कल्याणनामकम् । नेदं ते जीर्यतीत्युक्ते कृपणोऽसीत्यवक् स तम् ॥ १६६ ॥ १६४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy