SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ 646 “तथोक्तं योगशास्त्रवृत्तौ-कच्छू शोषा ज्वर श्वासारुचि कुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा, सप्त वर्षशतानि सः ॥ उत्तराध्ययनवृत्तेरयमेवाभिप्राय:, ऋषिमण्डले तु-कंडू अभत्तसद्धा तिब्बा वेअणा उ अच्छि कुच्छीसु । कासं सासं च जरं अहियासइ सत्त वाससए ॥ मरणसमाधिप्रकीर्णके तु- “सोलस रोगायंका सहिया सह चक्किणा चउत्थेण । वाससहस्सा सत्त उ सामन्नधुरं उवगएणं” ॥ सप्तवर्षसहस्राण्यष्टादश रोगानधिसहोति तु उत्तरांध्ययनदीपिकायां । शक्रप्रशंसाऽश्रद्धानात्पुनर्देवैः परीक्षितः । प्राप्तश्चिकित्सानाकांक्षी, तृतीयं स्वर्गमुत्तमः ॥२६॥ । इति सनत्कुमारः ॥ श्रीशान्तिः पञ्चमश्चक्री, षष्ठः कुन्थुजिनेश्वरः । अरोऽर्हन् सप्तमस्तेषां, चरितं प्राग्निरूपितम् ॥ २७ ॥ हास्तिनाख्ये पुरेऽनन्तवीर्योऽभूत्पृथिवीपतिः । रेणुकाया: स्वसा तस्य, प्रियाऽभूज्जितशत्रुजा ॥ २८ ॥ तस्मिन्नवसरे दुःस्थो, विप्रो व्युच्छिन्नवंशकः । अग्निनामा भ्रमन् प्राप, तापसाश्रममेकदा ॥ २९ ॥ सुतत्वेनाग्रहीदग्नि, जम: कुलपतिश्च तम् । तत: स जमदग्न्याख्यस्तापसोऽभून्महातपाः ॥ ३० ॥ जैनशैवौ तदा वैश्वानरधन्वन्तरी सुरौ । विवदन्तौ नृलोकं चागतौ धर्मं परीक्षितुम् ॥ ३१ ॥ परीक्षणीयो जैनेषु, प्रथमं दृश्यतेऽत्र यः । परीक्ष्यस्तापसप्रष्ठः, शैवेष्वित्यत्र सङ्गरः ॥ ३२ ॥ तदा भावयति: पद्मरथाख्यो मिथिलापतिः । गुरुश्रीवासुपूज्यान्ते, गच्छन् व्रतजिघृक्षया ॥ ३३ ॥ प्रातिलोम्यानुलोम्याभ्यामुपायैर्विविधैरसौ । परीक्षितो न चुक्षोभ, पवनैरिव मन्दरः ॥ ३४ ॥ अगातां तौ ततो देवौ, जमदग्नि परीक्षितुम् । चटकौ दम्पती भूत्वा, तस्य श्मश्रुण्यतिष्ठताम् ॥ ३५ ॥ अनुमन्यस्व मां कान्ते ! गत्वाऽऽयामि हिमालयम् । इत्यूचिवांसं चटकं, चटकाऽथैवमब्रवीत् ॥ ३६ ॥ द्रुतं नैति भवानन्यकान्तासक्तः स्वभावत: । लम्पटानां कुतो मोक्षः परस्त्रीनागपाशत: ? ॥ ३७ ॥ स स्माहावश्यमेष्यामि, न चेद्गोघातपातकैः । गृहोऽथवा विनश्यामि, पापैर्विश्वस्तघातिनाम् ॥ ३८ ॥ चटकोचे प्रियालीकैः, पर्याप्तं शपथान्तरैः । तापसस्यास्य पापेन, गृह्येऽहमिति शप्यताम् ॥ ३९ ॥ ततः स तापसः क्रुद्धः, खगौ धृत्वा करेण तौ । उवाच मयि किं पापमीदृगाजन्मसुव्रते ? ॥ ४०॥ उचतुस्तौ खगौ पापं, पापर्षे ! किमतः परम् । अनुत्पादितपुत्रेण, यत्त्वया चर्यते तपः ॥४१॥ ततो भ्रष्टमना: सोऽभूत्स्त्रीपाणिग्रहणोत्सुकः । मिथ्यादृशां हि वैराग्यं, कुलटाचित्तचञ्चलम् ॥ ४२ ॥ अख्रिद्यत सुरो धन्वन्तरिस्तं वीक्ष्य तादृशम् । किमेभिस्तापसैमूंढेरित्यभूदयमार्हतः ॥ ४३॥ १ सप्तानां तीव्राणां सप्तवर्षशती यावत् सामान्यानां षोडशानां षोडशवर्षसही यावत् सहनं, रोगाणां षोडश प्रकारा इति प्रसिद्धः षोडश इति, तत्रापि सामान्येतरयोः कयोश्चिदधिकयो: विवक्षणात् अष्टादश रोगाः, आयुःप्रश्नस्तु प्राक् श्रीशान्तेर्भवनात् नास्त्येव ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy