SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 644 अभूत्प्रवृत्तिः पूर्वाणामाद्यात्कुंथुजिनावधि । असंख्यकालं संख्येयकालं पार्श्वजिनावधि ॥ १०८७ ॥ एकं सहस्रं वर्षाणां, महावीरस्य साऽभवत् । एतावान् पूर्वविच्छेदकालोऽपि सकलार्हताम् ॥ १०८८ ॥ परं वर्षसहस्राणां, विंशतिश्चरमेशितुः । पार्श्वस्य नासौ सर्वेषामातीर्थमपरं श्रुतम् ॥ १०८९ ॥ श्रुतेष्वङ्गादिष्वबद्धा, ज्ञानिभिश्च प्रकाशिताः । आदेशास्ते शताः पञ्चान्त्यस्यान्येषामनेकधा ॥ १०९० ॥ कुरुटोत्कुरुटौ साधू, सप्तमं नरकं गतौ । बाल्येङ्गुष्टाग्रसम्पर्कान्मेरुर्वीरेण कम्पितः ॥ १०९१ ॥ विहाय वलयाकारं, स्वयंभूरमणाम्बुधौ । सन्ति पद्मानि मत्स्याश्च, समग्राकारशालिन: ॥ १०९२ ॥ अत्यन्तं स्थावरा सिद्धा, मरुदेवा महासती । असंदृब्धाः श्रुते ज्ञेया, आदेशा एवमादयः ॥ १०९३ ॥ श्रेयांस: श्रावको मुख्यः, श्रीनाभेयजिनेशितुः । ते नन्दसूर्यशङ्खाख्यास्त्रयाणां नेमितोऽर्हताम् ॥ १०९४ ॥ सुभद्रा महासुव्रता, सुनन्दा सुलसापि च । मुख्या: स्युः श्राविका आद्यनेमिपावा॑न्तिमार्हताम् ॥ १०९५ ॥ शेषाणां त्वप्रसिद्धा इति । इन्द्रभूतिर्गणी मुख्यश्चन्दना च प्रवर्तिनी । श्रेणिको नृपतिर्भक्तः, सम्यक्त्वं क्षायिकं दधत् ॥ १०९६ ॥ यक्षः श्रीवर्द्धमानस्य, मातङ्गो गजवाहन: । द्विभुजो नकुलोपेतापसव्यकरपङ्कजः ॥ १०९७ ॥ वामे करे च रुचिरं, दधानो बीजपूरकम् । श्यामागकांति: पुष्णाति, श्रियं श्रीवीरसेविनाम् ॥ १०९८ ॥ देवी सिद्धायिका सिंहवाहनाढ्या चतुर्भुजा । पुस्तकाभयसंयुक्तापसव्यकरयामला ॥ १०९९ ॥ बीजपूरकवीणाढ्यवामपाणिदया सताम् । श्रीवीरभक्ता हरितवर्णा दिशतु वाञ्छितम् ॥ ११०० ॥ यथाऽस्यामवसर्पिण्यामेवं प्राप्ता महोदयम् । चतुर्विंशतिरर्हन्तस्तथा भाव्याः परास्वपि ॥ ११०१ ॥ इहैतदवसर्पिणीभरतवर्षभूयोषितोर्विशेषसुषमाकृतो जिनवराश्चतुर्विंशतिः । मयाऽप्रतिमया मुदा प्रतिहतामयाश्चिन्मयाः, स्तुता विगतविक्रियाः कृतधियां क्रियासुः श्रियम् ॥ ११०२ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सोऽयं प्रथितो निसर्गसुभगो द्वात्रिंश एषोऽभवत् ॥ ११०३ ॥ ॥ इति श्रीलोकप्रकाशे द्वात्रिंशत्तमः सर्गः समाप्तः ॥ ॥ अथ त्रयस्त्रिंशत्तमः सर्गः ॥ तथाऽस्यामवसर्पिण्यां, प्रथमश्चक्रवर्तिषु । अभूद्भरत इत्यादिदेवस्य तनुजोऽग्रिमः ॥१॥ सुमङ्गलाकुक्षिरत्नं, पञ्चचापशतोच्छ्रितः । स्वर्णरुक् चतुरशीतिपूर्वलक्षसुजीवितः ॥२॥ १ महानिशीथे (३-९४) एतस्याधिकारस्य 'जह जिणवरो गिरिं चाले' इत्यादिना स्पष्टमुक्तत्वात् नाबद्धता ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy