________________
620
कुमारत्वे सहस्राणि, पूर्वाणां पञ्चविंशतिः । पञ्चाशच्च सहस्राणि, पूर्वाणां राज्यवैभवम् ॥ ५११ ॥ व्रते पूर्वसहस्राणि, पूर्णानि पञ्चविंशतिः । सर्वमायुः पूर्वलक्षं, छाास्थ्यं च त्रिमासिकम् ॥ ५१२ ॥ शुक्लप्रभाख्या शिबिका, प्रथमां पारणां ददौ । पुनर्वसू रिष्टपुरे, प्लक्षो ज्ञानद्रुमः प्रभोः ॥ ५१३ ॥ एकाशीतिर्गणधरा, लक्षमेकं च साधवः । आर्या: षट्काधिकं लक्षमेकं साध्योऽभवन् विभोः ॥ ५१४ ॥ लक्षद्धयं श्रावकाणां, नवाशीतिसहस्रयुक् । सहस्राण्यष्टपञ्चाशच्चतुर्लक्षी तथाऽऽस्तिकाः ॥ ५१५ ॥ सर्वज्ञानां सहस्राणि, सप्त चेतोविदां पुनः । सहस्रा: सप्त कथिता, अधिकाः पञ्चभिः शतैः ॥ ५१६ ॥ द्विसप्ततिः शतान्यासन्नवधिज्ञानशालिनाम् । चतुर्दशपूर्वभृतां, चतुर्दश शतानि च ॥५१७ ॥ लसबैक्रियलब्धीनां, द्वादशैव सहस्रका: । सहस्राः पञ्चसंयुक्ता, वादिनामष्टभिः शतैः ॥ ५१८ ॥ धनूंषि नवतिदेहो, नन्दो मुख्यो गणाधिपः । प्रवर्तिनी च सुयशा, भक्तः सीमन्धरो नृपः ॥ ५१९ ॥ ब्रह्मा यक्षश्चतुर्वक्त्रः, श्वेतवर्णस्त्रिलोचनः । पद्मासनो दिशोऽष्टापि, पालयन्नष्टभिर्भुजैः ॥ ५२० ॥ मुद्गरं मातुलिङ्गं च, पाशकं चाभयं तथा । अपसव्ये दधात्येष, स्पष्टं पाणिचतुष्टये ॥ ५२१ ॥ नकुलं च गदामेवमडशं चाक्षसूत्रकम् । दधाति धीरधुर्योऽयं, वामे पाणिचतुष्टये ॥ ५२२ ॥ देव्यशोका नीलवर्णा, पद्मासीना चतुर्भुजा । दधाना वरदं पाशमपसव्यकरदये ॥ ५२३ ॥ वामपाणिद्रये चैषा, दधती फलमडूशम् । शीतलप्रभुभक्तानां, वितनोति समीहितम् ॥ ५२४ ॥
इति श्रीशीतलः ॥ बभूव पुष्करद्वीपे, विजये रमणीयके । प्राग्विदेहे शुभापुर्यां, नलिनीगुल्मभूपतिः ॥ ५२५ ॥ वज्रदत्तगुरोः पार्श्व, स स्वीकृत्य व्रतं सुधीः । देवोऽभूदच्युतस्वर्ग, द्वाविंशत्यर्णवस्थितिः ॥ ५२६ ॥ शून्यदेशे सिंहपुस्, प्रेयस्यां विष्णुभूपतेः । विष्णुनाम्न्यां सुतो जज्ञे, श्रेयांस इति विश्रुतः ॥ ५२७ ॥ ज्येष्ठस्य श्यामला षष्ठी, द्वादशी च त्रयोदशी । फाल्गुनस्यासिते माघमासस्य च कुहूः किल ॥ ५२८ ॥ तृतीया श्रावणे कृष्णा, कल्याणकदिनाः प्रभोः । चतुर्बु श्रवणं धिष्ण्यं, धनिष्ठा पञ्चमे पुनः ॥ ५२९ ॥ गर्भ स्थितिः प्रभोर्मासा, नव षड्वासराधिकाः । खड्गी जीवः प्रभोर्लक्ष्म, राशिर्मकरसंज्ञकः ॥ ५३० ॥ चतुरशीत्याब्दलझैः, पूर्वोक्ताब्दैः शतेन च । अब्धीनामूनया वार्चिकोट्या शीतलनिवृतेः ॥ ५३१ ॥ श्रेयांसस्याभवज्जन्म, तदा तुर्यारकस्य च । शिष्यते स्मार्णवशतं, स्वायुःपूर्वोक्तवर्षयुक् ॥ ५३२ ॥ शय्यामाक्रामत्सुराधिष्ठितां गर्भस्थिते प्रभौ । निर्विजमम्बेत्यथवा, श्रेयस्कृतत्वात् तथाह्वयः ॥ ५३३ ॥ कुमारत्वेऽब्दलक्षाणि, निर्दिष्टान्येकविंशतिः । द्विचत्वारिंशदब्दानां, लक्षाणि राज्यवैभवे ॥ ५३४ ॥ लक्षाणि व्रतपर्याये, वर्षाणामेकविंशतिः । एवं लक्षाणि चतुरशीतिः सर्वायुराहितम् ॥ ५३५ ॥ छाग्रस्थ्यं मासयोर्युग्मं, शिबिका विमलप्रभा । सिद्धार्थाख्यपुरे नन्दः, पारणां प्रथमां ददौ ॥ ५३६ ॥