________________
619
पञ्चाशदेव पूर्वाणां, कुमारत्वे सहस्रकाः । अष्टाविंशतिपूर्वाङ्गाधिकास्ते राज्यसंस्थितौ ॥ ४८५ ॥ अष्टाविंशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । व्रते छद्मस्थता तत्र, प्रभोर्मासचतुष्टयम् ॥ ४८६ ॥ पूर्वलक्षद्वयं सर्वमायुरासीज्जगत्पतेः । सूरप्रभाख्या शिबिका, मल्लिः स्याद् ज्ञानभूरुहः ॥ ४८७ ॥ पूष्याभिख्य: श्वेतपुरे, पारणां प्रथमां ददौ । अष्टाशीतिर्गणभृतो, हे लक्षे मुनिसत्तमाः ॥ ४८८ ॥ लक्षमेकं च साध्वीनां, सहस्राणि च विंशतिः । एकोनत्रिंशत्सहस्रा, ढे लक्षे श्रावकोत्तमाः ॥ ४८९ ॥ श्राविकाणां चतुर्लक्षी, सहस्राण्येकसप्ततिः । केवलज्ञानभाजां स्युः, शतानि पञ्चसप्ततिः ॥ ४९० ॥ शताः पञ्चसप्ततिश्च, मन:पर्यायशालिनाम् । अवधिज्ञानिनामष्टौ, सहस्राः सचतुःशताः ॥ ४९१ ॥ शता: पञ्चदशाभूवन्, सच्चतुर्दशपूर्विणाम् । लसबैक्रियलब्धीनां, सहस्राणि त्रयोदश ॥ ४९२ ॥ वादिनां षट्सहस्राणि, गणी ज्येष्ठो वराहकः । प्रवर्तिनी वारुणीति, युद्धवीर्यो नृपोऽर्चकः ॥ ४९३ ॥ अजिताख्यो यक्षराजः, श्वेतश्री: कूर्मवाहन: । मातुलिङ्गाक्षसूत्राढ्यवामेतरकरद्वयः ॥ ४९४ ॥ तथा च कुन्तनकुलशालिवामकरद्धयः । एवं चतुर्भुजः प्रीति, धत्ते सुविधिसेविनाम् ॥ ४९५ ॥ देवी सुतारा गौराङ्गी, धत्ते वृषभवाहना । अक्षसूत्रं च वरदमपसव्यकरद्धये ॥ ४९६ ॥ दधती कलशं चैवाडुशं वामकरद्वये । सुविधिप्रभुभक्तानां, पिपर्ति द्रुतमीप्सितम् ॥ ४९७ ॥
___इति सुविधिः ॥ पुष्करस्थप्राग्विदेहे, विजये वत्सनामनि । अभूत्पुर्यां सुसीमायां, पद्मनामा महीपतिः ॥ ४९८ ॥ सार्थवाहगुरोः पार्श्व, स च स्वीकृत्य संयमम् । देवोऽभूत्प्राणतस्वर्ग, विंशत्यर्णवजीवित: ॥ ४९९ ॥ ततो मलयदेशेऽभूत्पुरे भद्दिलनामनि । श्रीशीतलो दृढरथोर्वीशनन्दात्मजो जिनः ॥ ५०० ॥ वैशाखषष्ठ्यां श्यामायां, च्युतः स्वर्गाज्जिनेश्वरः । माघस्य कृष्णद्वादश्यां, जातो दीक्षामवाप च ॥ ५०१ ॥ पौषश्यामचतुर्दश्यां, लेभे केवलमुज्ज्वलम् । राधकृष्णद्धितीयायां, प्रभुः प्रापापुनर्भवम् ॥ ५०२ ॥ पूर्वाषाढा च नक्षत्रं, कल्याणेष्वेषु पञ्चसु । नव मासा दिनैः षड्भिर्युक्ता गर्भस्थितिः प्रभोः ॥ ५०३ ॥ न्यूनाभिः पूर्वलक्षेण, नवभिर्वार्द्धिकोटिभिः । सुविधिप्रभुनिर्वाणाज्जात: श्रीशीतलो जिनः ॥ ५०४ ॥ एका कोटी सागराणां, पूर्वलक्षाधिका किल । अशिष्यतारके तुर्य, शीतलप्रभुजन्मनि ॥ ५०५ ॥ शेषस्तुर्यारकस्योक्तो, नवानां जन्मनीह यः । स द्विचत्वारिंशदब्दसहस्रन्यून ऊह्यताम् ॥ ५०६ ॥ इतः परेषामष्टानां, यश्च जन्मनि वक्ष्यते । शेषस्तुर्यस्यारकस्य, सातिरेकः स ऊह्यताम् ॥ ५०७ ॥ सचतुरशीतिसहस्रः, शरदां लक्षैश्च पञ्चषष्टिमितैः । अरनाथावधि विज्ञेयमन्तरमेतदेवं धियां निधिभिः ॥ ५०८॥ प्रशशाम पितुर्दाहो, गर्भस्थेशानुभावतः । नन्दाराज्ञीकरस्पर्शात्, शीतलः प्रथितस्ततः ॥ ५०९ ॥ जगत्तापहरत्वेन, भगवान् शीतलोऽथवा । अभूद्राशिर्धनुर्नामा, श्रीवत्सो लाञ्छनं प्रभोः ॥ ५१० ॥