SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ 617 मातुरेवं फणशय्यास्वप्नात्प्रोक्ताः फणाः प्रभोः । एको१ वा पञ्च५ नव९ वा, संप्रदायविशारदैः ॥ ४३८ ॥ तथोक्तं सुपार्श्वचरित्रे पद्मानन्देन – फणिन्येकफणे पञ्चफणे नवफणेऽपि च । सुप्तं स्वप्ने प्रभौ गर्भस्थिते माता स्वमैक्षत ॥ पृथ्व्या स्वप्नेक्षितं तादृक् सर्प शीर्षोपरि स्थितम् । शक्रो विचक्रे समवसरणेषु सदा विभोः ॥ पूर्वाणां पञ्च लक्षाणि, कौमार्येऽथ नरेन्द्रता । पूर्वाङ्गविंशतियुताः, पूर्वलक्षाश्चतुर्दश ॥ ४३९ ॥ एकं विंशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । श्रामण्यं तत्र छाद्मस्थ्यं, मासा नव विभोः स्मृताः ॥ ४४० ॥ विंशतिः पूर्वलक्षाणि, सर्वमायुरभूद्विभोः । अभूच्च वपुरौन्नत्यं विभोश्चापशतद्वयम् ॥ ४४१ ॥ मनोहरा स्याच्छिबिका, ददौ प्रथमपारणम् । महेन्द्रः पाडलीखण्डे, शिरीषो ज्ञानपादपः ॥ ४४२ ॥ गणेन्द्राः पञ्चनवतिर्लक्षाणि त्रीणि साधवः । लक्षाश्चतस्रः साध्वीनां, सहसैस्त्रिशताधिकाः ॥ ४४३ ॥ सहस्राः सप्तपञ्चाशल्लक्षे द्वे श्रावकोत्तमाः । सहस्राणि त्रिनवतिः, श्राद्धयो लक्षचतुष्टयम् ॥ ४४४ ॥ एकादश सहस्राणि, केवलज्ञानशालिनाम् । पञ्चाशानि शतान्येकनवतिश्च मनोविदाम् ॥ ४४५ ॥ अवधिज्ञानभाजां च, सहस्रा नव कीर्त्तिताः । स्वगोचरानुसारेण मूर्त्तद्रव्याणि पश्यताम् ॥ ४४६ ॥ सहस्रौ त्रिंशदधिकौ, द्वौ चतुर्दशपूर्विणाम् । वैक्रियाणां पञ्चदश, सहस्रास्त्रिशताऽधिकाः ॥ ४४७ ॥ स्युः प्रभोर्वादिनामष्टौ, सहस्राः सचतुःशताः । विदर्भो मुख्यगणभृत्प्रभोः सोमा प्रवर्त्तिनी ॥ ४४८ ॥ दानवीर्यो नृपो भक्तो, यक्षो मातङ्गसंज्ञकः । चतुर्भुजो नीलवर्णः, श्रीमान् कुञ्जरवाहनः ॥ ४४९॥ स राजते बिल्वपाशयुग्दक्षिणकरद्वयः । नकुलाङ्कुशसंयुक्तवामहस्तद्धयोऽपि च ॥ ४५० ।। जात्यचामीकरज्योतिर्गजासीना चतुर्भुजा । धत्तेऽक्षसूत्रं वरदमपसव्ये करद्वये ।। ४५१ ।। दधाति शूलमभयं, या च वामकरद्धये । सुपार्श्वसेविनां शान्ति, देवी शान्ता करोतु सा ॥ ४५२ ॥ इति सुपार्श्वः ॥ श्रीवर्माख्यो नृपः पूर्व, सौधर्मेऽभूत्सुरस्ततः । ततश्चाजितसेनाख्यो, विख्यातश्चक्रवर्त्यभूत् ॥ ४५३॥ इन्द्रस्ततोऽच्युतेऽथायं, धातकीखण्डमण्डने । विजये मङ्गलावत्यां प्राग्विदेहविभूषणे ॥ ४५४ ॥ श्रीरत्नसंचयापुर्यां, पद्मनामा नृपोऽभवत् । युगन्धरगुरोः पार्श्वे स प्रव्रज्यामुपाददे ।। ४५५ ।। वैजयन्ते विमानेऽभूत्ततो देवो महर्द्धिकः । त्रयस्त्रिंशत्सागरायुस्ततश्च्युत्वा स्थितिक्षये ॥ ४५६ ॥ पूर्वदेशे चंद्रपुर्यां महसेनमहीपतेः । चन्द्रप्रभोऽभूद्भगवान्, लक्ष्मणाकुक्षिसंभवः ॥ ४५७ ॥ अत्र चंद्रप्रभजन्मपुर्या नाम 'चंदाणण त्ति' आवश्यके । चैत्रस्य पञ्चमी कृष्णा, पौषस्य द्वादशी शितिः । पौषफाल्गुनयो: कृष्णा, त्रयोदशी च सप्तमी ॥ ४५८ ॥ भाद्रस्य सप्तमी श्यामा, कल्याणकदिना विभोः । अनुराधा चतुर्षु स्याद्धिष्ण्यं ज्येष्ठा च पञ्चमे ॥ ४५९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy