________________
616
त्रिंशत्पूर्वलक्षहीनैर्नवत्याऽभूत्सहस्रकैः । पद्मप्रभोऽब्धिकोटीनामर्हत्सुमतिनिर्वृतः ॥४१२ ॥ सहस्रा अब्धिकोटीनां, दश तुर्यारकस्य च । प्रभुजन्मन्यशिष्यन्त, सत्रिंशत्पूर्वलक्षकाः ॥ ४१३ ॥ पद्मवन्निर्मलो यस्मान्मातुर्गर्भस्थिते प्रभौ । पद्मप्रभाशय्यायां, दोहदात्तादृशाह्वयः ॥ ४१४ ॥ धनुःशतद्वयं सार्द्ध, स्वामिनो वपुरुच्छ्रयः । सार्दानि पूर्वलक्षाणि, सप्त ज्ञेया कुमारता ॥ ४१५ ॥ राज्यैश्वर्यं पूर्वलक्षाण्यद्ध्यर्द्धान्येकविंशतिम् । सातिरेकाणि पूर्वाङ्ग, पूर्णैः षोडशभिर्दधौ ॥ ४१६ ॥ पूर्वलक्षं च पूर्वाङ्गैरूनं षोडशभिव्रतम् । त्रिंशत्पूर्वलक्षजीवी, मासांश्च षडकेवली ॥ ४१७ ॥ शिबिका निर्वृतिकरा, प्रथमां पारणां ददौ । ब्रह्मस्थले सोमदेवश्छत्रौघो ज्ञानपादपः ॥ ४१८ ॥ सप्तोत्तरं गणभृतां, शतं संयमिनां प्रभोः । तिम्रो लक्षाः सहस्राश्च, त्रिंशद्धिमलचेतसाम् ॥ ४१९ ॥ लक्षाश्चतस्रः साध्वीनां, सहस्राणि च विंशतिः । षट्सप्ततिः सहस्राणि, ढे लक्षे श्रावकोत्तमाः ॥ ४२०॥ लक्षाः पञ्च सहस्राश्च, पञ्च स्युः श्राविकाः प्रभोः । सहस्रा द्वादशाभूवन्, केवलज्ञानशालिनाम् ॥ ४२१ ॥ सहस्राणि दश प्राहुस्तथा त्रीणि शतानि च । मनोविदामथ दश, सहस्राण्यवधिस्पृशाम् ॥ ४२२ ॥ शतास्त्रयोविंशतिच, स्युश्चतुर्दशपूर्विणाम् । सहस्राश्च नव प्रोक्ता, वादिनां षट्शताधिकाः ॥ ४२३ ॥ सहस्राः षोडश शतं, चाष्टाढ्यं वैक्रियस्पृशः । सूर्याख्यो गणभृन्मुख्यो, रतिसंज्ञा प्रवर्तिनी ॥ ४२४ ॥ नृपश्चाजितसेनाख्यः, प्रभुभक्तिपरायणः । यक्षच कुसुमो नीलवर्णो हरिणवाहनः ॥ ४२५ ॥ अभयं च फलं चायमपसव्ये करदये । नकुलं चाक्षसूत्रं च, धत्ते वामे चतुर्भुजः ॥ ४२६ ॥ देवी भवेदच्युताख्या, श्यामाख्येयं मतान्तरे । चतुर्भुजा श्यामवर्णा, भास्वरा नरवाहना ॥ ४२७ ॥ युक्तं वरदबाणाभ्यां, स्याद्दक्षिणकरद्वयम् । कार्मुकाभययुक्तं च, वाममस्याः करद्वयम् ॥ ४२८ ॥
इति पद्मप्रभः । विजये रमणीयाख्ये, धातकीखण्डमण्डने । प्राग्विदेहेषु च शुभापुर्यां नन्दनरेश्वरः ॥ ४२९ ॥ संयमं प्रतिपद्याभूत्, स चारिदमनाद्गुरोः । षष्ठे ग्रैवेयके देवोऽष्टाविंशत्यब्धिजीवितः ॥ ४३० ॥ काशीदेशे वाराणस्यां, प्रतिष्ठनृपतेस्ततः । राज्यां पृथिव्यां तनयः, श्रीसुपार्श्वजिनोऽभवत् ॥ ४३१ ॥ भाद्रमासेऽष्टमी कृष्णा, ज्येष्ठे च द्वादशी सिता । ज्येष्ठे त्रयोदशी शुक्ला, कृष्णा षष्ठी च फाल्गुने ॥ ४३२ ॥ श्यामा च सप्तमी भाद्रे, कल्याणतिथयः क्रमात् । चतुर्यु भं विशाखा स्यादनुराधा च पञ्चमे ॥ ४३३ ॥ सैकोनविंशतिदिना, मासा गर्भस्थितिर्नव । तुलाराशिश्च विज्ञेयो, लाञ्छनं स्वस्तिकं प्रभोः ॥ ४३४ ॥ अभूत्सुपार्थो नवभिर्वार्चिकोटिसहस्रकैः । विंशतिपूर्वलक्षोनैः, श्रीपद्मप्रभमोक्षतः ॥ ४३५ ॥ सहसमब्धिकोटीनां, विंशत्या पूर्वलक्षकैः । अशिष्यताधिकं तुर्यारकस्य प्रभुजन्मनि ॥ ४३६ ॥ शुभपार्श्व: सुपार्श्व: स्यान्मातुर्गर्भस्थिते प्रभौ । सुपार्श्वताऽभवद्देहे, ततोऽयं तादृशाह्वयः ॥ ४३७ ॥