SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ 613 धनुःशतानि चत्वारि, स्युः प्रभोर्वपुरुच्छ्रये । सिद्धार्था शिबिकाऽब्दानि, छानस्थ्येऽस्य चतुर्दश ॥ ३३८ ॥ सुरेन्द्रदत्तः श्रावस्त्यां, दाता प्रथमपारणे । तले सालतरोनिं, प्रादुरासास्य पञ्चमम् ॥ ३३९ ॥ चतुःपूर्वाङ्गोनमेकं पूर्वलक्षं च साधुता । षष्टिश्च पूर्वलक्षाणि, सर्वमायुः प्रकीर्तितम् ॥ ३४० ॥ याढ्यं शतं गणभृतो, ढे लक्षे साधवः स्मृताः । लक्षत्रयं च साध्वीनां, सषट्त्रिंशत्सहस्रकम् ॥ ३४१ ॥ लक्षद्वयं त्रिनवतिः, सहस्राः श्रावकाः प्रभोः । षड् लक्षाणि सहस्राश्च, षट्त्रिंशत् श्राविकाः स्मृताः ॥ ३४२ ॥ सहस्राणि पञ्चदश, केवलज्ञानशालिनाम् । सहसा द्वादश शतं, सार्द्ध मानसवेदिनाम् ॥ ३४३ ॥ नवावधिज्ञानभाजां, सहस्रा: षट्शताधिकाः । द्धे सहने शतं सार्द्धं, स्युश्चतुर्दश पूर्विणः ॥ ३४४ ॥ वादिनां द्वादश सहसास्तथा वैक्रियस्पृशाम् । एकोनविंशतिः साष्टशताः स्युः सत्सहस्रकाः ॥ ३४५ ॥ चारुर्गणभृन्मुख्यः, प्रभोः श्यामा प्रवर्तिनी । सदा भक्तो महीपालोऽमितसेन: प्रकीर्तितः ॥ ३४६ ॥ दक्षिणे नकुलं दामाभयं बिभ्रत्करनये । मातुलिङ्गं नागमक्षसूत्रं वामे करत्रये ॥ ३४७ ॥ त्रिनेत्रस्त्रिमुख: श्यामवर्णो बर्हिणवाहनः । षड्भुजस्त्रिमुखो जीयात्रिमुखो नाम यक्षराट् ॥ ३४८ ॥ वरदं चाक्षसूत्रं च, दक्षिणे करयामले । वामे फलं चाभयं च, दधानेति चतुर्भुजा ॥ ३४९ ॥ दुरितारिगौरवर्णा, कल्याणं मेषवाहना । सदा ददाति भव्यानां, संभवप्रभुसेविनाम् ॥ ३५० ॥ इति श्रीसंभवः । जम्बूद्वीपे प्राग्विदेहे, विजयो मङ्गलावती । तत्र रत्नसञ्चयायां, पुर्यां राजा महाबलः ॥ ३५१ ॥ स चादाय परिव्रज्यां, गुरोविमलवाहनात् । जयन्तेऽभूत्रयस्त्रिसत्पयोधिस्थितिकः सुरः ॥ ३५२ ॥ ततोऽयोध्यामहापुर्यां, देशे कोशलनामनि । सिद्धार्थासंवरक्ष्माभृत्सुतोऽभूदभिनन्दनः ॥ ३५३ ॥ शुक्ल चतुर्थी वैशाख्ने, माघे शुक्ला द्वितीयिका । शुक्लैव द्वादशी माघे, पौष शुक्ला चतुर्दशी ॥ ३५४ ॥ शुक्लाष्टमी च वैशाख, कल्याणतिथयः प्रभोः । चतुर्षु धिष्ण्यमादित्यं, पञ्चमे पुष्यमेव च ॥ ३५५ ॥ ____ आवश्यके तु- [श्लो. २४२] 'पोसेऽसुद्धचउद्दसि अभीइमभिनंदणजिणस्स त्ति' ज्ञानकल्याणकदिनं दृश्यते, न चेयं शुद्ध चतुर्दश्येव भाविनीति वाच्यं, तस्या अभीचियोगासंभवात्पौषशुद्धचतुर्दश्यां हि पुनर्वस्वोरेव प्रायो योगः संभवेदिति । अष्टौ मासा दिनान्यष्टाविंशतिर्गरभस्थिति: । वानरो लाञ्छनं राशिमिथुनाख्योऽभवत्प्रभोः ॥ ३५६ ॥ पञ्चाशत्पूर्वलक्षोनैर्दशभिर्लक्षकोटिभिः । सागरैर्भगवांस्तुर्योऽभवत्संभवमोक्षतः ॥३५७ ॥ सपञ्चाशत्पूर्वलक्षा, दशाब्धिलक्षकोटयः । अशिष्यन्त प्रभोर्जन्मकाले तुर्यारकस्य च ॥ ३५८ ॥ यतोऽभिनन्द्यते शक्रैः, स्तूयते गर्भगोऽप्यत: । अभिनन्दननामाभूधद्धा विश्वप्रमोदकृत् ॥ ३५९ ॥ १ युगमध्ये पौषमासस्य वृद्धिभावात् द्वितीयपौषशुद्धचतुर्दश्यामभिजित् स्यात् न वेति ज्योतिर्विदः प्रमाणं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy