SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 612 सपूर्वाङ्गाः पूर्वलक्षा, गृहे स्थित्वैकसप्ततिम् । पूर्वाङ्गोनं पूर्वलक्षमेकं संयमितां दधौ ॥ ३१३ ॥ दासप्ततिं पूर्वलक्षाण्यायुः सर्वमपालयत् । अभूवन् पञ्चनवतिः, प्रभोर्गणधरोत्तमाः ॥ ३१४ ॥ स्वदीक्षितानां साधूनां, लक्षमेकमभूत्प्रभोः । तिम्रो लक्षाश्च साध्वीनां, सहनैस्त्रिंशताऽधिकाः ॥ ३१५ ॥ त्रिलक्षी द्विसहस्रोना, श्राद्धानां श्राविका: पुन: । पञ्च लक्षाः पञ्चचत्वारिंशत्सहस्रकाधिकाः ॥ ३१६ ॥ विंशतिश्च सहस्राणि, केवलज्ञानिनां प्रभोः । द्वाविंशतिः सहस्राणि, ते निर्दिष्टा मतान्तरे ॥ ३१७ ॥ मनोविदां सहस्रा द्वादशाऽऽढ्याः पञ्चभिः शतैः । सार्वैर्वाऽवधिभाजां तु, स्युश्चतुर्नवतिः शताः ॥ ३१८ ॥ सप्तत्रिंशच्छता विंशाः, स्युश्चतुर्दशपूर्विणाम् । विंशतिक्रियवतां, सहस्राः सचतुःशताः ॥ ३१९ ॥ सहस्रा द्वादश चतुःशताढ्य वादिनां मता: । प्रत्येकबुद्धा विज्ञेयाः, स्वशिष्यसमसंख्यकाः ॥ ३२० ॥ एवं सर्वेषामपि ज्ञेयं । सिंहसेनाभिधः श्रीमान्, गणभृत्प्रथमः प्रभोः । तथा प्रवर्त्तनी फल्गुः, सगरो भक्तभूपतिः ॥ ३२१ ॥ वरदं मुद्गरं चाक्षसूत्रं पाशं च दक्षिणे । दोष्णां चतुष्टये बिभ्रद्, वामे करचतुष्टये ॥ ३२२ ॥ बीजपूरं चाभयं चाशं शक्तिं समुदहन् । महायक्षाभिधो यक्षः, श्यामवर्णश्चतुर्मुखः ॥ ३२३ ॥ करीन्द्रवाहनोऽष्टाभिर्भुजैः पात्यष्ट दिग्गजान् । द्वितीयस्याऽद्वितीयस्य, प्रभोश्चरणसेवकान् ॥ ३२४ ॥ . दधाना दक्षिणे पाणिगये वरदपाशकौ । बीजपूराङ्कशौ वामे, गौरवर्णा चतुर्भुजा ॥ ३२५ ॥ लोहासनाधिरूढा च, नाम्नाऽजितबला सुरी । अजितप्रभुभक्तानां, कम्रा दिशति संपदः ॥ ३२६ ॥ इति श्रीअजितः । जम्बूद्धीपे प्राग्विदेहे, विजये रमणीयके । पुर्यां शुभायां विपुलबलोऽभूद्भूपतिः पुरा ॥ ३२७ ॥ ग्रैवेयके सप्तमेऽभूत्संभ्रान्तगुरुदीक्षितः । सैकोनत्रिंशदब्ध्यायुस्त्रिदशोऽथ च्युतस्ततः ॥ ३२८ ॥ कुणालदेशे श्रावस्त्यां, जितारिनृपतेः सुतः । अभूत्सेनाकुक्षिरत्नं, तृतीयः सम्भवो जिनः ॥ ३२९ ॥ फाल्गुनस्याष्टमी शुक्ला, शुक्ला सहचतुर्दशी । मार्गशीर्षस्य राका च, कार्तिकासितपञ्चमी ॥ ३३० ॥ चैत्रस्य पञ्चमी शुक्ला, कल्याणतिथयः प्रभोः । चतुर्षु मृगशीर्ष भद्रार्द्रा भवति पञ्चमे ॥ ३३१ ॥ मासा नवदिनैः षद्भिरधिका गरभस्थितिः । तुरगो लाञ्छनं राशि:, प्रभोमिथुनसंज्ञकः ॥ ३३२ ॥ उनैः षष्ट्या पूर्वलक्षैस्त्रिंशता लक्षकोटिभिः । वार्डीनां श्रीमदजितनिर्वाणाच्छम्भवोऽभवत् ॥ ३३३ ॥ युक्ताः षष्ट्या पूर्वलक्षैर्विंशतिर्लक्षकोटयः । तुर्यारकस्याशिष्यन्त, वार्डीनां प्रभुजन्मनि ॥ ३३४ ॥ सर्वेषामर्हतां जन्मन्युक्तस्तुर्यारकस्य य: । शेषः स स्वायुषा हीनः, शेषो भवति निर्वृतौ ॥ ३३५ ॥ स्वाम्यभूत्संभवो नाम्ना, शुभातिशयसम्भवात् । उत्पन्ने वा प्रभौ भूमौ, भूरिशस्यसमुद्भवात् ॥ ३३६ ॥ पूर्वलक्षाः पञ्चदश, कुमारत्वेऽवसत्प्रभुः । राज्ये चतुश्चत्वारिंशच्चतुः पूर्वाङ्गसाधिकाः ॥ ३३७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy