SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 604 स्वयं त्वदर्शयत्सर्वाः, कला: शिल्पानि च प्रभुः । तेषामनेकभेदत्वं, ततस्तेने जनः क्रमात् ॥ १४१ ॥ स्वस्तिकादिमङ्गलानि, रक्षादिकौतुकानि च । प्रभोः कृतानि देवैः प्राक्, प्रावर्तन्त ततो जने ॥ १४२ ॥ केशवस्त्राद्यलंकारैर्दृष्ट्वा देवैरलङ्कृतम् । जगदीशं परेऽप्येवं, कुर्वन्ति स्म जना भुवि ॥ १४३ ॥ चूलाकर्मादि बालानां, तिथिधिष्ण्यादिसौष्ठवे । लेखशालोपनयनं, प्रावर्त्तत विभोगिरा ॥ १४४ ॥ प्रभोरिन्द्रकृतं दृष्ट्वा, विवाहस्य महोत्सवम् । लोका अपि तथा चक्रुः, पाणिग्रहणमङ्गलम् ॥ १४५ ॥ युग्मिधर्मनिषेधाय, भरताय ददौ प्रभुः । सोदाँ बाहुबलिनः, सुदरी गुणसुंदरीम् ॥ १४६ ॥ भरतस्य च सोदाँ, ददौ ब्राहीं जगत्प्रभुः । भूपाय बाहुबलिने, तदादि जनताऽप्यथ ॥ १४७ ॥ भिन्नगोत्रादिकां कन्यां, दत्तां पित्रादिभिर्मुदा । विधिनोपायत प्रायः, प्रावर्त्तत तथा तत: ॥ १४८ ॥ एवं च पालयामास, तद्राज्यं वृषभो नृपः । त्रिषष्टिं पूर्वलक्षाणि, प्रीणितप्राणिमण्डलः ॥ १४९ ॥ त्र्यशीतौ पूर्वलक्षेषु, गतेष्वेवं च जन्मत: । व्यतरदार्षिकं दानं, जिघृक्षुः संयम प्रभुः ॥ १५० ॥ ददतं वार्षिकं दानं, दृष्ट्वा च जगदीश्वरम् । प्रावर्त्तत जनोऽप्येवं, दानं दातुं यथाविधि ॥ १५१ ॥ एवं च धनरत्नादिदानं प्रावर्त्तत क्षितौ । अद्यापि तत एवेदमविच्छन्नं प्रवर्त्तते ॥ १५२ ॥ विभज्यादाज्जिनो राज्यशतं पुत्रशताय च । ततः पिता स्वपुत्रेभ्यो, दद्यादित्यभवत् स्थितिः ॥ १५३ ॥ प्रवर्द्धमानवैराग्यः, संप्राप्तः पश्चिमं वयः । सुदर्शनाख्यां शिबिकामारूढः ससुरासुरः ॥ १५४ ॥ कृतषष्ठतपा उग्रभोगादीनां सहस्रकैः । चतुर्भिः सार्धमागत्य, विनीतायाः पुरो बहिः ॥ १५५ ॥ स सिद्धार्थवनोद्याने, तलेऽशोकमहातरोः । चक्रे लोचं चतुर्मुष्टिमपराणे जगत्प्रभुः ॥१५६ ॥ स्वर्णवर्णां स शृङ्गस्थां, केशमुष्टिं च पञ्चमीम् । ररक्ष शक्रविज्ञप्त्या, दक्षो दाक्षिण्यसेवधिः ॥ १५७ ॥ अनुप्रव्रजितास्तेऽपि, स्वामिमार्गानुगामिनः । अरक्षन् पञ्चमी केशमुष्टि स्कंधोपरिस्थिताम् ॥ १५८ ॥ चैत्रस्य श्यामलाष्टम्यामेवमात्तव्रतः प्रभुः । विजहार क्षितावङ्गीकृतमौनाद्यभिग्रहः ॥ १५९ ॥ तदानी च न जानाति, लोको भिक्षा नु कीदृशी ? । कीदृशाः खलु भिक्षाका ?, दीयते सा कथं कदा ? ॥ १६० ॥ अनुप्रव्रजितास्तेऽथ, कच्छाद्याः क्षुत्तृडर्दिताः । पृच्छन्ति भोजनोपायं, प्रभुं प्रणतमौलयः ॥ १६१ ॥ अजल्पति प्रभौ नित्यं, क्षुब्यथामसहिष्णवः । गंतुं गृहेऽनुचितमित्यभूवंस्तापसा वने ॥ १६२ ॥ अगृह्णन्नबुधैर्लोकैर्दीयमानं धनादिकम् । हस्तिनागपुरं प्रापा-ब्देन क्ष्मां विहरन् विभुः ॥ १६३ ॥ स्वामी किञ्चिन्न लातीति, श्रुत्वा जनमहारखम् । दृष्ट्वा च प्रभुनेपथ्यं, श्रेयांसाख्यो नृपात्मजः ॥ १६४ ॥ जातजातिस्मृतिश्चत्ते, चिन्तयामासिवानिति । अहो प्रभुर्यतीभूतः, किं कुर्वीत धनादिभिः ? ॥ १६५ ॥ भवादहं तृतीयेऽस्मात्स्वामिनश्चक्रवर्तिनः । सारथिः सार्द्धमेतेनाभूवं पालितसंयमः ॥ १६६ ॥ नवकोटिविशुद्धं तद्भोज्यमस्योपयुज्यते । कर्मक्षयसहायस्य, साधोदेहस्य धारकम् ॥ १६७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy