SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ 603 प्रत्येकं हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पाणि, पूजितानि द्रुमैरपि ॥ ११५ ॥ प्राच्यामष्टापदोऽपाच्या, हेमशैलो महोन्नतः । प्रतीच्यां सुरशैलस्तु, कौबेर्यामुदयाचलः ॥ ११६ ॥ तत्रैवमभवन् शैला:, कल्पवृक्षाऽऽलिमालिता: । मणिरत्नाकरा: प्रौच्चैर्जिनावासपवित्रिता: ॥ ११७ ॥ शक्राज्ञया रत्नमयीमयोध्यां परनामतः । विनीतां सुरराजस्य, पुरीमिव स निर्ममे ॥ ११८ ॥ यद्धास्तव्यजना देवे, गुरौ धर्म च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ ११९ ॥ कलाकलापकुशलाः, सत्सङ्गतिरता: सदा । विशदा: शान्तसद्भावा, अहमिन्द्रा महोदयाः ॥ १२० ॥ तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्यं, पाति विश्वस्य रञ्जनात् ॥ १२१ ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः । विश्वसृष्ट्वाशिल्पिवृन्दघटितानि तदुक्तिभिः ॥ १२२ ॥ विंशतौ पूर्वलक्षेषु, गतेषु जनिकालतः । तत्रैवं हरिणा राज्येऽभिषिक्तो वृषभः प्रभुः ॥ १२३ ॥ कुर्वन्नश्वगजादीनां, संग्रहं सुस्थितां स्थितिम् । राजस्य सकलां चक्रे, न्यायाध्वनि पूरस्सरः ॥ १२४ ॥ प्रभुणा दर्शितेष्वेवं, मूलशिल्पेषु पञ्चसु । प्रावर्त्तन्त शिल्पशतं-कर्माण्यपि ततः परम् ॥ १२५ ॥ तद्व्यक्तिस्तु प्राग्दर्शिता । प्रावर्त्ततान्नपाकादिराहारविषयो विधिः । शिल्पं घटादि कृष्यादिकर्माणि वचसा प्रभोः ॥ १२६ ॥ नानारत्नाद्यलङ्कारैः, प्रभोदेहविभूषणाम् । दृष्ट्वा देवैः कृतां लोके, प्रावर्त्तत विभूषणा ॥ १२७ ॥ ब्राम्या दक्षिणहस्तेन, दर्शिता लिपयोऽखिलाः । एकठ्यादि च संख्यानं, सुंदर्या वामपाणिना ॥ १२८ ॥ काष्टपुस्तादिकमैवं, भरतस्योपदर्शितम् । दर्शितं बाहुबलिने, स्त्रीनराश्वादिलक्षणम् ॥ १२९ ॥ वस्तूनां मानमुन्मानमुपमानं तथाऽपरम् । प्रमाणं गणितं चेति, पञ्चकं व्यवहारकृत् ॥ १३० ॥ मानं द्विधा धान्यमानं, रसमानं तथाऽपरम् । धान्यमानं सेतिकादि, कर्षादि च रसस्य तत् ॥ १३१ ॥ पूगीफलादेर्गण्यस्योन्मानं संख्यानुमानतः । सहस्रं नालिकेराणां, पुओऽस्मिन्निति कल्पना ॥ १३२ ॥ उपमानं च तौल्येन, पलादिपरिभावनम् । हस्तदण्डादिना भूमिवस्त्रादेर्वा मितिः स्फुटा ॥ १३३ ॥ इयदर्णमिदं स्वर्णमियत्पानीयकं त्विदं । रत्नमित्यादि प्रमाणं, गणितं प्राग्निरूपितम् ॥ १३४ ॥ प्रोतं दवरके मण्यादीनां सम्यग् निवेशनम् । समुद्रादौ च बोहित्थवाहनं पोतमूचिरे ॥ १३५ ॥ व्यवहारो विसंवादे, गत्वा राजकुलादिषु । न्यायस्य निश्चयो यद्धा, वस्तूनां क्रयविक्रयौ ॥ १३६ ॥ नीतिः सामादिका युद्धं, बाहुयुद्धायनेकधा । इषुशास्त्रं धुनुर्वेदो, राजादीनां च सेवना ॥ १३७ ॥ वैद्यशास्त्रं नीतिशास्त्रं, बन्धनं निगडादिभिः । मारणं नागपूजाद्या, यज्ञा ऐन्द्रादयो महाः ॥ १३८ ॥ मेलको गोष्ठिकादीनां, पूर्णामादिपरिग्रहः । प्रयोजनविशेषेण, ग्रामादिजनसंगमः ॥ १३९ ॥ एषु किञ्चिज्जिने राज्यं, भुञ्जानेऽजायत क्रमात् । किञ्चिच्च भरते किञ्चित्, प्रावर्त्तत तदन्वपि ॥ १४० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy