________________
600
वर्तमानावसर्पिण्याः, संबन्धिनि तृतीयके । अरे नवाशीतिपक्षत्रुटिताङ्गावशेषके ॥ ३९ ॥ शुचिश्यामलतुर्यायामागात्सर्वार्थसिद्धितः । स्थितिं समाप्य तत्रत्यां, त्रयस्त्रिंशत्पयोधिकाम् ॥ ४० ॥ त्रयोदशे भवे सोऽस्मात्सार्थवाहो धनाभिधः । आसीत्ससार्थः सोऽचालीद्वसन्तपुरमन्यदा ॥४१॥ वर्षाकाले पथि प्राप्ते, कान्तारे तस्थिवानसौ । सहागतान्मुनींस्तत्र, सस्मार शरदागमे ॥ ४२ ॥ अन्ये जीवन्ति कन्दाद्यैर्मुनयस्तु कथं हहा ! । ततः प्रगे तानाकार्य, स घृतैः प्रत्यलम्भयत् ॥ ४३॥ तत्र च प्राप सम्यक्त्वं, मृत्वा कालान्तरेऽथ स: । बभूवोत्तरकुरुषु, युग्मी मृत्वा ततोऽपि च ॥ ४४ ॥ सौधर्म त्रिदशोऽथाभूद्धिदेहेषु महाबलः । ईशाने ललिताङ्गोऽथ, वज्रजो महीपतिः ॥ ४५ ॥ विदेहेष्वभवत्सोऽथ, युग्म्युत्तरकुरुष्वथ । सौधर्म त्रिदशोऽथाभूद्धिदेहेषु चिकित्सकः ॥ ४६॥ श्रेष्ठिभूपामात्यसार्थवाहपुत्रैः सुहृद्धरैः । संयुक्तः स पटूचक्रे, कृमिकुष्ठादितं मुनिम् ॥ ४७ ॥ लक्षपाकं ददौ तत्र, तैलं वैद्यसुतः स्वयम् । गोशीर्षचन्दनं लक्षमूल्यं च रत्नकम्बलम् ॥ ८ ॥ वणिग् ददौ विना मूल्यं, साधुभक्त्या महाशयः । प्रतिपद्य स चारित्रं, संविग्नः प्रययौ शिवम् ॥ ४९ ॥ चतुर्भिस्सह मित्रैः स, यतीभूय चिकित्सकः । देवोऽभूदच्युते तस्माच्च्युत्वा पञ्चापि ते सुराः ॥ ५० ॥ विजये पुष्कलावत्यां, पुरी या पुण्डरीकिणी । तत्राद्वज्रसेनस्य, समजायन्त नन्दनाः ॥५१॥ तत्र वैद्यस्य जीवोऽभूद्धज्रनाभाभिधोऽग्रजः । बाहुः सुबाहुः पीठश्च, महापीठ इतीतरे ॥ ५२ ॥ उत्सृज्य सार्वभौम,ि वज्रनाभोऽनुजैः सह । उपादत्त परिव्रज्यामर्हतः पितुरन्तिके ॥ ५३॥ अध्यगीष्ट स पूर्वाणि, चतुर्दश परे पुन: । अङ्गान्येकादशाऽऽद्योऽत्र तीर्थकृत्कर्मभागभूत् ॥ ५४ ॥ द्वितीयश्चान्नपानाद्यैर्भक्तिं कुर्वन्महात्मनाम् । चक्रिभोगफलं कर्मार्जयदार्जवपावनः ॥ ५५ ॥ तार्तीयीकश्च साधूनामङ्गसंवाहनादिभिः । लोकोत्तरं बाहुबलफलं कर्म किलार्जयत् ॥५६॥ ज्येष्ठप्रशंसामात्सर्योदयाच्चारित्रिणावपि । वेदमर्जयतः पीठमहापीठौ च योषिताम् ॥ ५७ ॥ तत: पञ्चापि सर्वार्थसिद्धेऽभुवन् सुधाभुजः । च्युत्वाऽऽदौ च ततो वज्रनाभजीवोऽभवज्जिनः ॥ ५८॥ मासान् गर्भ नव स्थित्वा, चतुर्भिरधिकान् दिनैः । चैत्रस्य श्यामलाष्टम्यामजनिष्ट जिनेश्वरः ॥ ५९॥ गर्भे जन्मनि राज्याप्ती, दीक्षाया केवलोद्भवे । भं प्रभोरुत्तराषाढा, राशिः स्याद्धनुराहयः ॥ ६०॥ व्रतोद्वहनधुर्यत्वादादौ वृषभवीक्षणात् । स्वप्नेषु मात्रा वृषभाङ्कत्वाच्च वृषभाभिधा ॥६१ ॥ वृषभः प्रथमो राजाऽऽदिमो भिक्षाचरोऽपि च । आयोऽर्हन् केवली चेत्यभुवन् पञ्चाभिधा:प्रभोः ॥ ६ ॥ देशोनवर्षवयसि, प्रभौ हरिरुपागमत् । जीतमाद्याहतो वंशस्थापनं ज्ञानतो विदन् ॥६३ ॥ इधुं शक्रकरे वीक्ष्य, प्रसारितकरे प्रभौ । वंशमिक्ष्वाकुनामानं, स्थापयामास वासवः ॥ ६४ ॥ आकुशब्दो भक्षणार्थ, इक्षोस्तद्भक्षणेच्छया । इक्ष्वाकुर्भगवानेतद्वंश्याश्चैश्वाकवः स्मृताः ॥ ६५ ॥