SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 599 तथोक्तं स्थानाङ्गे सप्तमे स्थाने-विमलवाहणे णं कुलगरे सत्तविहा रुक्खा उवभोगत्ताए हब्बमागञ्छिसु, तं०- मत्तंगया य १ भिंगा २ चित्तंगा ३ चेव होति चित्तरसा ४ । मणियंगा ५ य अणियणा ६ सत्तमगा कप्परुक्खा ७ य ॥'कप्परुक्खत्ति' उक्तव्यतिरिक्त सामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा:.. कालेन हीयमानेन, कल्पद्रुपरिहाणित: । युग्मिनां कलहे लोभादन्योऽन्यं नीतिविप्लवे ॥१९॥ हाकाराख्यां दण्डनीति, चक्रे विमलवाहनः । कशयेव तुतोदावं, तया नीत्याऽपमार्गगम् ॥ २० ॥ सलज्जास्तेऽपि तेनैव, दण्डेन हीवशंवदाः । कदापि न पुनर्नीतिमतिक्रामन्ति भद्रकाः ॥ २१ ॥ द्वयोः कुलकृतोरेषा, कालेनास्या व्यतिक्रमे । माकाराख्या बभूवान्या, सा तृतीयचतुर्थयोः ॥ २२ ॥ आद्या स्वल्पापराधानां, द्वितीया प्रचुरागसाम् । पञ्चमादित्रये त्वन्या, धिक्कारावा बभूव सा ॥ २३ ॥ अल्पागसां भवत्याद्या, द्वितीया मध्यमागसाम् । अत्युत्कृष्टापराधानां, दंडनीतिस्तृतीयिका ॥ २४ ॥ नवाष्टौ सप्त साद्यः षट्, षट् सार्दाः पञ्च पञ्च च । पञ्चविंशाः क्रमादेषां, देहमाने धनुःशताः ॥ २५ ॥ दशभागीकृतस्यैषामायुषः प्रथमोऽशकः । कुमारत्वेऽन्तिमश्चांशो, वार्द्धके परिकीर्तितः ॥ २६ ॥ अष्टासु मध्यमांशेषु, कुलकृत्पदगौरवः । सप्तानामप्यमीषां स्युरेकैको वाहनं गजः ॥ २७ ॥ हस्तिनां च भवत्यासुनिजैः कुलकरैः समं । द्रौ सुवर्णकुमारेषूत्पन्नौ कुलकरौ क्रमात् ॥ २८ ॥ अथोदधिद्धीपकुमारेषु द्रौ द्रौ यथाक्रमम् । नाभिर्नागकुमारेषु, तथा षण्णां प्रिया अपि ॥ २९ ॥ निर्वृता मरुदेवा तु, सप्तापि करिणोऽभवन् । नागदेवा मतेऽन्येषां, केषाञ्चित्त्वाद्य एव सः ॥ ३० ॥ तथोक्तं श्रीज्ञानसागरसूरिकृतावश्यकावचूर्णी-“हस्तिनः सप्तापि षट् च स्त्रियो नागकुमारेषु भवन्त्युत्पन्नाः, अन्ये व्याचक्षते हस्ती एक एव, षट् स्त्रियो नागेषु शेषैर्नाधिकार इति” । आवश्यकाभिप्रायोऽयं, षष्ठोपाङ्गे तु तात्त्विकैः । उक्ताः कुलकराः पञ्चदश तेऽमी यथाक्रमम् ॥ ३१ ॥ सुमतिश्च प्रतिश्रुतिर्भवेत्सीमङ्करः परः । सीमन्धरः क्षेमकरः, क्षेमन्धरस्ततः परम् ॥ ३२ ॥ विमलवाहनश्चक्षुष्मान्, यशव्यभिचन्द्रकः । चन्ध्राभः प्रसेनजिच्च, मरुदेवस्तथाऽपरः ॥ ३३ ॥ नाभिः श्रीऋषभस्वामी, प्रभोस्तत्त्वाविवक्षया । उक्ताः कुलकरा: पद्मचरित्रे तु चतुर्दश ॥ ३४ ॥ पल्योपमाष्टमांशस्य, पञ्चभागीकृतस्य ये । चत्वारोऽशास्तावदायुर्मतेऽस्मिन् सुमतेः स्मृतम् ॥ ३५ ॥ सर्वेऽप्यन्ये पञ्चमेऽशे, द्वादशानां च जीवितम् । असंख्येयानि पूर्वाणि, नाभेः संख्येयकानि च ॥ ३६ ॥ पञ्चानां प्रथमा नीतिः, प्रथमानां प्रकीर्तिता । द्वितीयानां द्वितीया स्यात्तृतीयानां तृतीयिका ॥ ३७ ॥ नाभेः कुलकरस्याथ, मरुदेवामृगीदृशः । भूमौ भाविविनीतायां, पुत्रत्वेनादिमो जिनः ॥ ३८ ॥ १ पञ्चदशानां विशेषकालापेक्षया कुलकरत्वं, एतदवसर्पिण्यपेक्षया सप्तानामित्यपि नासुन्दरम् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy