________________
598
हरिहलभृदादीनामप्यूह्यतां दिगियं बुधाः । श्रुतजलनिधेरेषां शेषं विदन्तु विशेषतः ॥ ५६२ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपे किलैकत्रिंशत्तम एष पूर्तिमभजत्सर्गे निसर्गोज्ज्वलः ॥ ५६३ ॥ ॥ इति लोकप्रकाशे एकत्रिंशत्तमः सर्गः समाप्तः ॥
◆◆◆◆◆◆◆◆◆◆
॥ अथ द्वात्रिंशत्तमः सर्गः ॥
अथास्यामवसर्पिण्यां, क्षेत्रेऽत्रारे तृतीयके । अन्तिमस्यैव पल्यस्याष्टमे भागे किलान्तिमे ॥ १॥ सप्ताभूवन् कुलकरा, आद्यो विमलवाहनः । चक्षुष्मांश्च यशस्वी चाभिचन्द्रश्च प्रसेनजित् ॥२॥ मरुदेवश्च नाभिश्च, क्रमादेषामिमाः प्रियाः । चन्द्रयशाश्चन्द्रकान्ता, सुरूपा प्रतिरूपिका ॥ ३ ॥ चक्षुः कान्ता च श्रीकान्ता, मरुदेवा स्वभर्त्तृवत् । एतासामायुरुच्चत्वादिकं तदिह वक्ष्यते ॥ ४ ॥ स्त्रियः सप्तापि चक्षुष्मान्, यशस्वी च प्रसेनजित् । प्रियङ्गुवर्णा गौरोऽभिचन्द्रोऽन्ये काञ्चनत्विषः ॥ ५ ॥ आद्यसंहननाः सर्वे, आद्यसंस्थानशालिनः । याम्यस्य भरतार्द्धस्य, मध्ये खण्डेऽभवन्नमी ॥ ६॥ पल्यस्य दशमो भाग, आयुराद्यस्य कीर्त्तितम् । ततः पूर्वाण्यसंख्यानि, न्यूनन्यूनान्यनुक्रमात् ॥ ७ ॥ आयुर्भवति पञ्चानां, स्यान्नाभेः सप्तमस्य तत् । संख्येयान्येव पूर्वाणि, तत्पत्न्या अपि तादृशम् ॥ ८ ॥ असंख्यपूर्वायुष्कत्वे त्वस्य पत्न्याः कथं भवेत् ? । निर्वृतिर्मरुदेवाया, निजभर्तुसमायुषः ॥ ९ ॥ अयं भावः
पल्योपमस्य कल्प्यन्ते, चत्वारिंशल्लवा यदि । तदा तदष्टमोऽंशः स्याद्यावान् पञ्चलवात्मकः ॥ १० ॥ तावानभूत्कुलकरकालः सर्वात्मनाऽपि हि । तत्र पल्यस्य दशमो, भाग आद्यस्य जीवितम् ॥ ११ ॥ पल्यस्य दशमांशेन, चत्वारिंशद्विभाजिताः । पूर्वोदिताः स्युश्चत्वारो, भागाः कुलकृदायुषि ॥ १२ ॥ आद्ये कुलकरे पूर्णायुषि पल्योपमस्य तत् । अंशश्चत्वारिंशदेकः, शिष्यतेऽस्मिन् परेऽखिलाः ॥ १३ ॥ विदेहे पश्चिमेऽभूतां, सुहृदौ वणिजावुभौ । एकोऽभूत्तत्र मायावी, द्वितीयः सरलाशयः ॥ १४ ॥ तयोर्मृत्वाऽथ मायावी, क्षेत्रेऽस्मिन् कुञ्जरोऽभवत् । उज्ज्वलो भद्रजातीयो, युग्मी कुलकरः परः ॥ १५ ॥ गजोऽसौ प्राग्भवस्नेहाद्, दृष्ट्वा तं युग्मिपुङ्गवम् । स्कंधमारोपयामास, सुरेन्द्रं हस्तिमल्लवत् ॥ १६ ॥ ततश्चैतस्य विमलवाहनेत्यभिधाऽभवत् । परेषु युग्मिषु प्राप, गौखं तेन सोऽधिकम् ॥ १७ ॥ प्रागभूवन् दशविधाः, कल्पवृक्षास्ततः पुनः । तेऽवाशिष्यन्त विमलवाहने सति सप्तधा ॥ १८ ॥