SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ 585 स्वामिभक्तः प्रजाप्रेष्ठः, प्रसन्ननयनाननः । दुर्दर्शनो द्विषां वीररसावेशे भयङ्करः ॥ ३५१ ॥ लञ्चादिलोभानाकृष्टः, स्वामिकायैकसाधकः । सल्लक्षणः कृतज्ञश्च, दयालुर्विनयी नयी ॥ ३५२ ॥ जेतव्यवर्षे निम्नोच्चजलशैलादिदुर्गवित् । नानाविषमदुर्गाणां, भङ्गादानादिमर्मवित् ॥ ३५३ ॥ सन्धाने प्रतिभिन्नानां, संहतानां च भेदने । उपायज्ञोऽप्रयासेन, द्विषतैव द्विषं जयन् ॥ ३५४ ॥ तदुक्तं नीतिशास्त्रे-भङ्गोऽस्तु कस्याप्येकस्य, योधने द्विषतो द्विषा । भवत्युभयथा लाभो, मिथो मोदकयोरिव ॥ इति सेनापतिरत्नं । कोष्ठागाराद्यधिकृतो, रत्नं गृहपतिर्भवेत् । सर्वेषां चक्रिसैन्यानां, भोज्यवस्त्रादिचिन्तकः ॥ ३५५ ॥ सुलक्षणः सुरूपश्च, दानशौण्डो विशेषवित् । स्वामिभक्तः कृतज्ञश्च, विवेकी चतुरः शुचिः ॥ ३५६ ॥ शाल्यादिनानाधान्यानां, शाकानां चातिभूयसाम् । सिद्धिकृत्प्रातरुप्तानां, सायं तादृक्प्रयोजने ॥ ३५७ ॥ एतस्यैवानुभावेन, सैन्यं भरतचक्रिण: । चर्मच्छत्रसमुद्गस्थं, सप्ताहान्याप भोजनम् ॥ ३५८ ॥ तथोक्तं ऋषभचरित्रे-चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुख्ने । सायं धान्यान्यजायन्त, गृहिरत्नप्रभावतः ॥ [त्रिषष्ठिशलाका पर्व. १. सर्ग. ४ श्लो. ४३४] इति गृहपतिरत्नं ॥ अथ स्याद्वार्द्धकीरत्नं, दक्षधीस्तक्षकाग्रणी: । स्कन्धावारपुरग्रामनिवेशेऽधिकृतः शुचिः ॥ ३५९ ॥ स चाधीति व्याकरणे, वास्तुशास्त्रार्थतत्त्ववित् । शब्दव्युत्पत्तिशून्यो हि, शास्त्रं किमपि नार्हति ॥ ३६० ॥ तथाह सिद्धान्तशिरोमणौ भास्कराचार्य:-“यो वेद वेदवदनं सदनं हि सम्यग् । ब्राम्या: स वेदमपि वेद किमन्यशास्त्रम्” । यस्मादतः प्रथममेतदधीत्य धीमान् । शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥ पत्तनग्रामनगरप्रासादापणवेश्मनाम् । निवेशने यथौचित्यं, दिकस्थानादिविचक्षणः ॥ ३६१ ॥ गृहाणां बहवो भेदा, वास्तुशास्त्रोदिताश्च ये । तत्र सर्वत्र दक्षोऽसौ, शिल्पवित् प्रतिभापटुः ॥ ३६२ ॥ तथाहि-ध्रुवं धन्यं जयं नन्दं, खरं कान्तं मनोहरम् । सुमुखं दुर्मुखं क्रूरं, विपक्षं धनदं क्षयं ॥ ३६३ ॥ आक्रन्दं विपुलं चैव, विजयं चेति षोडश । संप्रत्यमीषां पस्त्यानां, प्रस्तार: प्रतिपाद्यते ॥ ३६४ ॥ लधुर्भवेत्सरलया, वक्रया रेखया गुरुः । प्रस्ताररचनार्थिभिः, कर्तव्या वृत्तजातिवत् ॥ ३६५ ॥ तत्रायमाम्नायःगुरोरधो लघु न्यस्तेत्, पृष्टे त्वस्य पुनर्गुरून् । अग्रतस्तूर्ध्ववद्दद्याद्यावत्सर्वलघुर्भवेत् ॥ ३६६ ॥ चत्वारो गुरवः स्थाप्या, आद्यपङ्क्तौ ततः परम् । शेषासु पक्तिषु स्थाप्यो, लघुराद्यगुरोरधः ॥ ३६७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy